Book Title: Jain_Satyaprakash 1957 01
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી. જૈન સત્ય પ્રકાશ पं० २ : ॥ सं० १५०८ राणपुरे प्राग्वाट सं० हीरा भा० x x दे xxxxxx केन भा० देवलदे पुत्र देवराजादि कुटुंबयुतेन श्रीसुपार्श्वनाथबिंबं का० प्र० तपाश्रीसोमसुंदरसूरिशिष्य श्रीरत्नशेखरसूरिभिः ॥ श्रीः ॥ पं० ० ३ : सं० १५१० वर्षे ज्येष्ठशुदि x दिने उकेशवंशे सा० पा (ण) ता सा० राजा सा० काजा पुत्र सा० शुभकरेण श्रा० सरजुपुण्यार्थं आदिनाथबिंबं का ० खरतरगच्छे श्रीजिनवर्द्दनसूरि श्रीजिनचंद्रसूरिपडे श्रीजिनसागरसूरिभिः प्रतिष्ठितं ॥ [ २२ : पं० ४ : संवत् १५१३ वर्षे वैशाखशुदि ३ गुरौ श्रीउपकेशज्ञातौ कर्णाटगोत्रे सा० हरपाल भा० गुजरि पु० सा० साहणकेन भा० सुहवदे पु० श्रीपति भा० सोढी पु० धनराजयुतेन स्वश्रेयसे श्रीअभिनंदननाथचिवं कारितं श्रीउपकेशगच्छे श्रीककुदाचार्य संताने प्रतिष्ठितं भ० श्रीकक्कसूरिभिः । पं० ५ : सं० १५१५ वर्षे वैशाखशुदि १३ रवौ श्रीश्रीमालज्ञा० दो० ईला भा० कुंमादे सुत वेला गेला नविन दो० देपालेन भा० झांकुं पुत्र x x x x x श्री विमलनाथचित्रं का० प्र० पिप्पलगच्छे भ० श्रीविजयदेवसूरिउपदेशेन श्री शालिभद्रसूरिभिः । लीबडीग्रामे । पं० ६ : संवत् १५१५ वर्षे आषाढ शुद्ध ३ प्राग्वाटज्ञातीय श्रे० खोखा भार्या सोनी सुत धम्माकेन भार्या मटकु भ्रातृ मुठा सुत पापट ठाकुर भार्या भरगादि कुटुंबयुतेन स्वश्रेयसे श्रीविमलनाथबिंबं का० प्र० श्रीरत्नशेखरसूरिभिः । नारंगपुर | पं० ७ : सं० १५१८ वर्षे आषाढ कृष्ण प्रा० श्रे० भाटा भा० भरमादे पुत्र श्रे० जेला भा० भगरादि नाम्ना कुटुंबयुतया स्वश्रेयोर्थं श्रीश्रीश्री वासुपूज्यबिंबं का० प्र० तपागच्छे श्रीलक्ष्मीसागरसूरिभिः ॥ पं० ८ : सं० १५.२२ वर्षे जेष्ठ शुदि १० बुध श्रीश्रीमाल जा० उ० पाता भा० साधी सु० सा० टीडा भा० कमाइ सुत रीडाकेन भा० वीरीयुतेन भा० रमादे श्रेयसे श्री शीतलनाथबिंबं श्रीपु० श्रीसद्गुरुणामुपदेशेन का० प्र० विधिना || श्री श्रीस्तंभतीर्थनगरे || पं० ९ : सं० १५२२ वर्षे वैशाख शुद्धि १० उप० ज्ञा० जहाणोवा गोत्रे सं० जसदा भा० नाइ सुप (त) स० घूघल नीना साक गोक स० घूघण भा० मनी पु० स० घसखण भाता स० [आत्मश्रेयसे श्रीमुनिसुव्रतबिंबं का ० प्र० श्रीसंडेरगच्छे श्रीयशोभद्रसूरि संताने श्रीशा लिसूरि For Private And Personal Use Only पं० १० : सं० १५२८ फा० शु० ५ घारवासि प्राग्वाट सा० सारंग भा० नानी सुत सा० रामाकेन भा० पदमाइ प्रमुख कुटुंबयुतेन स्वश्रेयसे श्री सुमतिनाथबिंबं का० प्रति तपाश्रीलक्ष्मीसागरसूरिभिः ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28