Book Title: Jain_Satyaprakash 1957 01
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अब यहां कवि विनयचंद्र कृत छीतराष्टक प्रकाशित किया है । इसके रचयिता विनयचंद्र कौन थे यह अन्वेषणीय है। ॥ विनयचन्द्रकृत सुश्रावकछीतराष्टकम् ।। श्रीमत्श्रीजिनचंद्रसूरिसुगुरो राज्ये विशाले स्फुटम् रम्ये डेहपुरे च छाबड़कुले श्रीछीतरो श्रावकः । जातो धर्ममतिस्सदाव्रतधरः सदेवपूजापरः साधूनां विहितादरः खरतरस्सौन्दर्यविद्याधरः ॥१॥ हर्षप्रभशिष्येण हीरकलशेन सादरात् ।। कृतोयं श्रावको भव्यः विख्यातो पृथ्वीतले ॥२॥ अदृष्टपूर्व गुणसंस्तवं कृतं मनोहरं सर्वजनस्य सौख्यदम् । जनाभिमान्यं कमलाधरं परं स्तवीम्यहं छीतरश्रावकं परम् ॥ ३ ॥ श्रीपूज्याः वन्दितास्तेन पुरे विक्रमनामनि । महाचैत्यावली रम्या दृष्टा शीघ्रं च हतः ॥ ४॥ अकार्षीत् छीतरस्तत्र पूजां सौख्य विधायिनी। अत्यन्तश्रावका नित्यं मानयन्ति शुभाशयाः ॥५॥ श्रीवीरचरणांभोजसद्भक्तश्रावकाग्रणी ।। छीतराख्यो गुणी ख्यातः सच्चातुर्य कलान्वितः ॥ ६ ॥ श्रीहीरकलशवचनं पीत्वा जातो महद्भुतस्सौपि । संप्राप्त त्रिदशालयभुवनं सुरनारिसंयुक्तम् ॥ ७ ॥ पाल्हाहेमाख्ययोरेव भूयास श्रेयसे मुदा। विस्तारयतु कल्याणं स्वर्गस्थः स्वपरिवृतौ ॥ ८ ॥ छाजीपतिरसौ जीयात् पुत्रपौत्रेण संयुतः । धर्मशालामहद्भूताः येनाकारि निजौ कसि ।। ९॥ ॥ इति सुश्रावक छीतराष्टकं कृतं विनयचन्द्रेण ॥ 0000000000000000000000000000000000000000 - પૂજ્ય મુનિરાજોને વિનતિ પૂજ્ય આચાર્યાદિ મુનિવરોને, તેઓને વિહાર ચાલુ થયેલ હોવાથી પોતાનાં બદલાયેલાં સરનામાં, તા. ૧૦ મી સુધીમાં કાર્યાલયમાં લખી મોકલવા વિનંતિ છે. व्यव. For Private And Personal use only

Loading...

Page Navigation
1 ... 25 26 27 28