________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अब यहां कवि विनयचंद्र कृत छीतराष्टक प्रकाशित किया है । इसके रचयिता विनयचंद्र कौन थे यह अन्वेषणीय है।
॥ विनयचन्द्रकृत सुश्रावकछीतराष्टकम् ।। श्रीमत्श्रीजिनचंद्रसूरिसुगुरो राज्ये विशाले स्फुटम् रम्ये डेहपुरे च छाबड़कुले श्रीछीतरो श्रावकः । जातो धर्ममतिस्सदाव्रतधरः सदेवपूजापरः साधूनां विहितादरः खरतरस्सौन्दर्यविद्याधरः ॥१॥
हर्षप्रभशिष्येण हीरकलशेन सादरात् ।।
कृतोयं श्रावको भव्यः विख्यातो पृथ्वीतले ॥२॥ अदृष्टपूर्व गुणसंस्तवं कृतं मनोहरं सर्वजनस्य सौख्यदम् । जनाभिमान्यं कमलाधरं परं स्तवीम्यहं छीतरश्रावकं परम् ॥ ३ ॥
श्रीपूज्याः वन्दितास्तेन पुरे विक्रमनामनि । महाचैत्यावली रम्या दृष्टा शीघ्रं च हतः ॥ ४॥ अकार्षीत् छीतरस्तत्र पूजां सौख्य विधायिनी। अत्यन्तश्रावका नित्यं मानयन्ति शुभाशयाः ॥५॥ श्रीवीरचरणांभोजसद्भक्तश्रावकाग्रणी ।। छीतराख्यो गुणी ख्यातः सच्चातुर्य कलान्वितः ॥ ६ ॥ श्रीहीरकलशवचनं पीत्वा जातो महद्भुतस्सौपि । संप्राप्त त्रिदशालयभुवनं सुरनारिसंयुक्तम् ॥ ७ ॥ पाल्हाहेमाख्ययोरेव भूयास श्रेयसे मुदा। विस्तारयतु कल्याणं स्वर्गस्थः स्वपरिवृतौ ॥ ८ ॥ छाजीपतिरसौ जीयात् पुत्रपौत्रेण संयुतः । धर्मशालामहद्भूताः येनाकारि निजौ कसि ।। ९॥
॥ इति सुश्रावक छीतराष्टकं कृतं विनयचन्द्रेण ॥ 0000000000000000000000000000000000000000
- પૂજ્ય મુનિરાજોને વિનતિ પૂજ્ય આચાર્યાદિ મુનિવરોને, તેઓને વિહાર ચાલુ થયેલ હોવાથી પોતાનાં બદલાયેલાં સરનામાં, તા. ૧૦ મી સુધીમાં કાર્યાલયમાં લખી મોકલવા વિનંતિ છે.
व्यव.
For Private And Personal use only