Book Title: Jain_Satyaprakash 1954 11 12
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उस्तरलाव यंत्र संबंधी एक महत्त्वपूर्ण जैनग्रंथ। लेखक :-श्रीयुत अगरचंदजी नाहटा [गतांकसे आगे] ग्रन्थकारके गुरुभ्राता · विनयरत्न' थे, जिनकी बनाई हुई ‘विदग्धमुखमंडन 'की एक अपूर्ण प्रति हमारे संग्रहमें है, और अन्य पूर्ण प्रति यहाँके कुशलचन्द्रगणि पुस्तकालयमें उपलब्ध है। यह वृत्ति १८०० परिमित है, इसकी रचना सं. १५४५ (१) में हुई है । अब विवेच्य उस्तरलाव ग्रन्थका परिचय दिया जा रहा है उस्तरलाव यंत्र सटीक आदि-उस्तरलावसमुद्रं, कस्तरीतुमलं भवेत् । तथापि मेघरत्नेन, सारमुद्धियते मनाक् ॥ १॥ कर्तारमीशं जगतां प्रणम्य, प्रमोदवानुस्तरलावयंत्रम् । कुर्वे प्रबंधे प्रयतः प्रभूतात् , गुरुप्रसादात् किल मेघरत्नः ॥ २ ॥ टोका-कविकृते अहं मेघरत्नः किलेति सत्ये उस्तरलावयंत्रे उस्तरलावयंत्रविषये प्रबंधे प्रकष्टबंधानं कुर्वे, विदधे । किं कृत्वा, जगतां कर्तारं ईशं प्रणम्य गच्छंतीति जगति अनित्याः, पदार्थास्तेषां किंभूतो मेघरत्नः प्रमोदवान् उस्तरलावयंत्रप्रबंधे हर्षवान् इत्यर्थः, कस्मात् प्रभूतात् प्रचुरात् गुरुप्रसादात् प्रचुरं गुरुप्रसादमधिगम्य विदधे इत्यर्थः इति श्रीसंक्षेपार्थो दर्शितः शास्त्रविस्तरभयात् ॥ १॥ ग्रंथ आरम्भआदौ शुभं पीत्तकपित्तलायाश्चक्रं विदध्यात् दृढवर्तुलं च । मध्ये सरंध्र ध्रुवकीलयुक्तमिच्छानुमानप्रमितं विधेयम् ॥ १॥ अस्यार्थ:-आदौ प्रथमतः पीतकपित्तलायाः पीतवर्णपित्तलायाश्चक्रं विदध्यात्-कुर्यात् । किभूतं चक्रम् ? शुभं-निर्दोष अथवा पीतकस्य-सुवर्णस्य चक्र विदध्यादित्यपि । किंभूतं चक्र पुनः ? दृढवर्तुलंदृढं च तत् वर्तुलं च दृढवर्तुलमिति । पुनः किंभूतं ! मध्ये सरंधं-सछिद्रम् । पुनः किंभूतं ? ध्रुवकोलयुक्तं-ध्रुवकीलकेन संयुक्तम् । पुनः सच्चक्र इच्छानुमानप्रमितम् , स्वेच्छाप्रमाणं विधेयं-कर्तव्यम् । वार्ता:-आदिहि पहिलइ भु निर्दोषु पीयली पीतली सुवर्णवणं पित्तलिका चरचक्रा इयइ । अथवा पीतक कहतां सोना काचक करावई, कोई समर्थ उस्तरलाव काम जेजी। किसइ छइले चक्रु दृढ़ जिसइ वांकउ न होइ तिसठ सयल करणउ तथा बाटुलउ करणउ । विचालइ रंध्र कीजइ । मध्ये १. हमारे संग्रहकी प्रतिमें जो पाठ है उसकी संख्या अस्पष्ट है। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28