Book Title: Jain_Satyaprakash 1943 05
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२५० ] શ્રી જૈન સત્ય પ્રકાશ [ वर्ष ८ पं । प्रेमविजयने श्रीमत्पादलिप्तपरिषय श्री सिद्धगिरोपरि जैनेन्द्रबस्यां (3) श्रीमत्तपागच्छे । भ । श्री विजयराजसूरि राज्ये प्रतिष्ठितम् । सुतरां । આ દેરામાં શ્રી માનભદ્રજીની ચાર હાથવાળી એક મૂર્તિ છે. ગુરુસ્મારક-વિભાગ અને તેના લેખે પદ્માવતીદેવીના મંદિરની પાછળ ગુરુએના સ્મારક તરીકે બનાવવામાં આવેલી ૧૮ દેરીએ આવેલી છે. આ દરેક દેરીમાંની ગુરુપાદુકાઓ ઉપરના લેખા નીચે મુજબ છે. પહેલી દેરીમાં ત્રણ પાદુકાપટ્ટો છે, ત્રણે ઉપર લેખા છે. તેમાં પહેલા ઉપર આ પ્રમાણે લેખ છે ॥ ए९॥ ॐ नमः ॥ स्वस्ति श्रीमन्नृपषिक्रमार्कसमायातीत सं । १९२७ बर्षे ( 2 ) शा । १७९२ ना प्र । शुभकारी कार्तिकमासे । कृष्णपक्षे । त्रयोदशी १३ तिथौ चंद्र । (3) वा । सकलपंडितशिरोमणि श्री ५ पं. । श्रदीपकुशल म । तत्शिष्य प्रवर पं । (डामी आलु) (4) डितनी श्री ५ पं । श्रीमसकुशलनी ग । तत्शिष्य सद्गुणीशिरो (5) मणि पंडितजी श्री ५ पं । श्रीमीतकुशलनी ग । त. विद्वदुसभाभा (6) भिनीभालस्थले तिलकायमान । श्री ५ पं श्रीदयाकुशलनी ग । ( भागी भालु ) (7) णी । तत्शिष्य सकलकलाकलापकलित प्रख्यातकीर्तिमान पंडि(४)तजी श्रीश्रीश्री १०८ पं । श्रीदेवेंद्रकुशलनी गणि तस्येमा पादुका ( 9 ) श्रीसिद्धगिरौ जिनेन्द्रटुंके । तच्चरणानुगेन सुन्दरेण प्रतिष्ठास्ति । બીજી પાદુકા ઉપર નીચે મુજબ લેખ છે— ॥ ५ ॥ पं । श्रीदेवेन्द्रकुशलजीगणि तत्शिष्य श्री । (2) विद्याकुशलनी गणिभ्यो इमा पादुका स्थापिता । ત્રીજી પાદુકા ઉપરના લેખ— श्री ५ पं. श्रीविद्याकुशलजी ग । तत्शिष्य । श्री ५ । (2) पं । श्रीमानकुशलजी गणिभ्यो इमा पादुका स्था० પહેલી અને બીજી દેરીની વચમાંની પાદુકાને લેખ ॥ ॐ नमः संवत १८७५ वर्षे मासोत्तममासे फाल्गुनमासे शुक्लपक्षे तृतीया तिथौ शनिवासरे श्री । ( 2 ) श्रीतपागच्छाधिरान सकलभट्टार्कपुरंदर भ । श्री श्री । विनय (3) धर्मसूरीश्वरजी तत्पट्टे भट्टार्क श्रीश्री ॥ श्रीविजय जिनेन्द्र वरीश्वरेण स्वयं पादुका ( 4 ) करापिता स्वयं प्रतिष्ठातावद्रार्क चिरं तिष्ठतु पादुकायं श्री ( म पाहुयट्टमा उपरना बेचना अक्षराथी लुट्टा पडता अक्षरोमां पाणथा मोहेस समाणु या प्रमाणे छे) (5) जबलग मेरु अडग है, जबलग शशी अरु सूर । तबलगे ए पादुका, रहेजो गुणभरपूर (6) गोहेल उनानी राज्ये तत्पुत्र कुंवर बाबाजी सुश्रेयं ॥ श्री श्रेयदस्तु | બીજી દેરીમાં છ પાદુકાઓ છે, તેના લેખા આ પ્રમાણે છે— || भट्टार्क श्री हेमबिमलसूरीश्वरजी गुरुभ्यो नमः ॥ (2) ॥ प ६० ॥ स्वस्ति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38