Book Title: Jain_Satyaprakash 1943 05
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८] भिनेन्द्र-दुई [ २५ ] पादुका | भ ॥ पं. प्रेमवि (4) जय ग पं क्षीमाविजय ग पं श्री डुंगरसत्कं । पं नरोत्तमविजय ग । ॐ श्रीविवेकसत्केन करापितं । (मानी पछी पाहुअनो क्षे या प्रमाणे हे) (5) ॥ सं. १८९३ वर्षे शाके १७५८ प्र । मासोसम माघमासे शुक्लपक्षे दशम्यां तिथौ बुधवास (6) रे पं श्री मुक्तिविजयजी । तत्शिष्य । डुंगरविजयजीत्कस्य । पं. प्रेमविजय ग । पं. । क्षी (7) माविजय ग पं श्री डुंगरसत्क | पं नरोत्तमविजय ग । ॐ श्री विवेकसत्केन करापितं सिद्धगिरौ । સાતમી દેરીમાં ત્રણ પાદુકા છે. તેમાંની મેટી પાદુકાનેા લેખ~~ ।। संवत् १८९४ ना वर्षे माघ शुदि ६ भोमवासरे सकलभट्टारक्क श्री श्री (2) विजयप्रेमसूरीश्वरजी तत्शि । पं. श्री १०८ पं ह... विजय ग ( 3 ) तत्शिष्य । पं श्री ७ पं लक्ष्मीविजय ग । तत्शि ( 4 ) ध्य श्री ५ पं रत्नविजय ग । तत् शिष्य पं श्री (i) अमीविजयस्य पादुका करापितं पं रूपवि ( 6 ) जेन स्थापितं श्रीसिद्धशैले श्री बि ( 7 ) जयजिनेन्द्रसूरीश्वरजी प्रतिष्ठितम् ॥ નીચેની જમણી તરફની નાની પાદુકાનેા લેખ~ ॥ संवत १८९४ना वर्षे माघशुदि ५ सोमवास (2) रे श्री आदिनाथपादुका स्थापित (3) बोरा नाथा सुत भाणजी भा (4) बाई कसलाये करापितं ॥ ડાબી બાજુની પાદુકા ઉપરના લેખ~~ ॥ संवत १८९४ना वर्षे माघ शुदि ६ भोमवासरे (2) पं विरमविजय ग । पं श्री अमी विज ( 3 ) यसत्क तेन पादुका ( 4 ) शि । पं रूपविजयेन स्थापितं । આઠમી દેરીમાંની એ પાદુકાઓમાંની માટી પાદુકાનેા લેખ— ५ सं १८९३ वर्ष । शा । १७५८ प्र । मासोत्तममासे माघमासे ॥ शुक्लपक्षे १० तिथौ । बुधवासरे सकलभट्टा (2) रकशिरोमणि । पुरंदर भट्टारकजी श्री श्री श्री १०८ श्री श्री विज (3) यनिर्णेन्द्रसूरीश्वरजी तत् शिष्य । महोपाध्याय । उ ॥ श्री माणिक्यविजय ग । कस्य पादुका पं ( 4 ) भ । विजयदेवेन्द्रसूरिभिः प्रतिष्टितं । श्री तपागच्छे । श्रीपालीताणा नगरे (5) गुमानविजय ग । करापितं श्री सिद्धाचलक्षेत्रे । નીચેની નાની પાદુકા ઉપરનેા લેખ~~ ॥ ८० ॥ संवत् १९०८ना वर्षे मासोत्तममासे शुक्लपक्षे पंचमीतिथौ चंद्रबासरे पं । गु (2) मानविजय ग । उ । श्री माणिक्यसत्कस्य पादुका पं । मोतिविजय ( 3 ) ग । करापितं श्री ॥ सिद्धक्षेत्रे । भ । श्री श्री । (4) विजयदेवेन्द्रसूरिभिः प्रतिष्ठित ॥ નવમી દેરીમાં પાંચ પાદુકા છે, તેમાંની પહેલી પાદુકા ઉપરના લેખ ॥ सं । १८९३ ना वर्षे । शाके १७५८ प्र । मासोत्तम माघमासे शु ( 2 ) क्लपक्षे दशम्यां तिथौ । बुधवासरे पं श्री भक्तिविजयजी । तत्शिष्य पं. श्री (8) डुंगरविजयजीकस्य पादुका । पं. श्री प्रेमविजयजी पं । (4) भ । श्री श्री विजय देवेन्द्रसूरिभिः प्रतिष्ठितं । श्री सिद्धगिरौ । (5) नरोत्तमविजय ग । ॐ श्री विवेकसत्क करावितं ( 6 ) खेमविजयजी पं श्री डुंगरसत्केन ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38