Book Title: Jain_Satyaprakash 1943 05
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८] [२५५] બારમી દેરીમાં એક શિલમાં પાદુકા જોડી બે ખંડિત છે તેમાં સં. ૧૮૭૬ને શિલાલેખ છે, પણ તે વંચા નથી. તેરમી દરીમાં પાદુકા-યુગલ છે તેને લેખ---- ॥ संवत १९१४ना वर्षे वैशाख शुदि ५दिने रवौ । श्री श्री (2) ॥ भ । श्रीविजयजिनेन्द्रसूरीश्वरजी (8) तत्शिष्य । पं । खिमाविजय ग । कस्य पादुका प्रति(4)ष्ठितं भ । श्री श्री विजयदेवेन्द्रसूरि (5) ॥ पं रंगविजय ग कारापितं । ચૌદમી દેરીમાં એક શિલામાં પાદુકા બે જોડી છે તેને લેખ-- संवत् १९१४ना वर्षे वैशाख शुक्ल ५ सूर्यवा। भ। श्रीश्री हीरविजयवरी (2)श्वरजी शिष्यपरंपरायां । पं । विजयदेव ग । तत्शिष्य । पं । मामविजयग । कस्य (3) ॥ पादुका भरापितं वा । पं । माणेक्यविजय ग ॥ प्रतिष्ठित । भ । श्री विजयदे(4) ॥ वेन्द्रसरिभिः ॥ क पं । मानविजय ग । पादुका ॥ पं । माणेक्यविजय ग । पादुका । (5) श्रीमत्तापागच्छे सिद्धक्षेत्र ॥ પદર, સેળ, સત્તર અને અઢાર–એમ ચાર દેરીઓમાં અત્યારે પાદુકા વગેરે કશું નથી તેથી તે ખાલી છે અને તેમાં લેખ નથી. કુંડ અને તેની દરીએ ઉપર ગુસ્મારક વિભાગના લેખે આપ્યા, તે દેરીઓની જમણી તરફ થોડી દૂરી ઉપર એક કુંડ છે અને તે કુંડની ચારે તરફ ચાર દેરીઓ છે તેમાં નીચે મુજબ લે છે– પહેલી દેરી, ગેડીપાર્શ્વનાથની પાદુકા ઉપરનો લેખ– ॥ संवत १८७७ वर्षे । मार्गशिर शुदि ३ शुक्रवासरे भ । (2)। श्री श्री विजयजिनेन्द्रसूरीश्वरजोइ । श्री श्री गोडीपार्श्व(3)नाथकस्य पादुका कारापित ।भ । श्री श्री विजय(4)जैणेन्द्रसूरिभिः प्रतिष्ठितं । श्री सिद्धक्षेत्रे श्री जिनेन्द्रटुं (5) के श्रीमत्तपागच्छे ॥ श्री।। બીજી દરી, આદિનાથ પ્રભુની પાદુકા ઉપરને લેખ– ॥ संवत । १८७७ वर्षे मार्गशर शुदि ३ शुक्रवासरे। भ। श्री श्री (2) विजयजिनेन्द्रसूरीश्वरजीइ। श्री श्री रुषभदेवपादु(3) का कारापितं । भ । श्री श्री विजयजिनेन्द्रसूरिभिः प्र । (4) तिष्ठितं । श्री सिध्धक्षेत्रे । जैनेन्द्रटुं(5)के । श्रीमत्सपागच्छे । ત્રીજી દેરી, ગૌતમસ્વામીની પાદુકા ઉપરના લેખ ॥ संवत १८७७ वर्षे मार्गशिर सुदि ३ शुक्रवासरे (2)। भ । श्री श्री विजय जिनेन्द्रसूरीश्वरजीइ। श्री गौतम (3) स्वामिजिना पादुका करापितं । भ । श्री श्री विजय (1) जैनेन्द्रसूरिभिः प्रतिष्ठितं । श्री सिद्धक्षेत्रे । जैनेन्द्र-टुंके । श्रीमत्तपागच्छे । श्री श्री ह्रीं। ચોથી રીમાને લેખ॥ संवत १८७७ वर्षे मार्गशिर शुदि ३ शुक्रवासरे। भ । (2) श्री श्री For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38