Book Title: Jain Sahityama Vikar Thavathi Thayeli Hani
Author(s): Bechardas Doshi
Publisher: Bechardas Doshi
View full book text
________________
૧૮૩
पुव्विं जिणपडिमाणं नगिणत्तं नेव न वि पल्लवओ । तेणं नाऽऽगारेणं मेओ उभएसि संभूओ ॥ ७० ॥
प्रतिमासंबन्धी कलहो मा भूद् इत्यमुना प्रकारेण विचिन्त्य पर्यालोच्य, श्रीसंघो नवीनप्रतिमानां अद्यप्रभृति निर्मीयमाणानां जिनप्रतिमानां पदमूले पादसमीपे पलवचिह्नं वस्त्रपट्टलिकालक्षणं लाञ्छनमकार्षीत् - कृतवान् ॥६७॥ अथ श्रीसंघकृत्यमधिगत्य दिगम्बरो यद् व्यधात् तदाह - तत् श्रीजिनेन्द्र प्रतिमानां पदमूले श्रीसंघकृतं पल्लवचिह्नं ज्ञात्वा दुष्टक्षपणको रुष्टः क्रोधाविष्टः सन् x निजानां स्वायत्तानां जिनप्रतिमानां नग्नत्वं दृश्यमानलिङ्गाद्यवयवत्वमकार्षीत् - अयं भावः - अहो ! अस्मन्निश्रितप्रतिमाकारतो भिन्नताकरणाय यदि श्रीसंघेन पल्लवचिह्नमकारि, करिष्यामस्तर्हि वयमपि श्वेताम्बरमतिमातो भिन्नत्वकरणाय किंचिच् चिह्नमिति विचिन्त्य मत्सरभावेन जिनमतिमानां नग्नत्वं विहितम् । श्वेताम्बरेण स्वयं वस्त्रधारित्वाद् वत्रचिह्नं कृतम्, दिगम्बरेण स्वयं नग्नत्वात् नग्नत्वमेव ॥ ६८ ॥ अथ मुग्धजनप्रत्यायनाय तचिह्नमाह-येन कारणेन विवादे समुत्पन्ने पल्लवचिह्नं प्रतिमासु संवृत्तं तेनैव कारणेन संप्रतिप्रमुखप्रतिमानां विवादात् पूर्वकालभाविनीनां त्रिखण्डाविपतिसंप्रतिनृपप्रभृतिनिर्मापितानां जीर्णप्रतिमानां पल्लवाङ्कनं अञ्चलचिह्नं नास्ति न विद्यते, अस्ति विद्यते पुनः सांप्रतीनप्रतिमानां आधुनिकजिनप्रतिमानां पल्लवचिह्नमिति सांप्रतीनं

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212