Book Title: Jain Nyaya Panchashati
Author(s): Vishwanath Mishra, Rajendramuni
Publisher: Jain Vishva Bharati
View full book text
________________
जैन न्यायपञ्चाशती
न्यायप्रकाशिका
उत्पादव्ययधुवत्वं वस्तुनो लक्षणम् । एतत्त्रयं यत्र न स्यात् तत्र वस्तुत्वं नैव तिष्ठति । एतदेव तथ्यं मृत्तिकादृष्टान्तेन प्रस्तूयते ।
मृत्पिण्डतः कञ्चन भागं गृहीत्वा घटः क्रियते । अवम् उत्पाद एव वस्तुन एकं रूपम् । यावन्मात्रेण मृद्भागेन निर्मितो घटस्तावन्मात्रस्य मृद्भागस्य नाशः । अयं नाश एव व्यय-पदेनाप्युच्यते । अनयोरुत्पादव्यययोः सतोरपि उभयत्र पार्थिवत्वं - मृत्तिकात्वं तिष्ठत्येव । एवं प्रकारेण घटभावेन उत्पादः, मृत्पिण्डरूपतः नाशः, पार्थिवत्त्वेन ध्रुवत्वमिति मृदस्त्रिरूपता सिद्ध्यति ।
साम्प्रतं कारिकाकारः घटयुक्त्या सर्वेषां पदार्थानां त्रिरूपत्वं साधयति । जागतिकसमस्तपदार्था उत्पद्यन्ते विपद्यन्ते च । तेषु प्रतिक्षणं उत्पादविनाशौ भवतः । एतावताऽपि ते स्वकीयं मूलस्वरूपं कदापि न त्यजन्ति, अर्थात् स्वस्वरूपे व्यवस्थिताः सन्ति । अत्र विचार्यते कथं ते व्यवस्थिताः ? इति चेत् इदमवधारणीयं यत् जैनदर्शनानुसारं प्रत्येकं वस्तुनि अंशद्वयं भवति - द्रव्यांशः पर्यायांशश्च । तत्र उत्पादो विनाशश्च इति एतद्द्वयं पर्यायांशे एव भवति । द्रव्यांशे तु मृत्पिण्डता सदा स्वस्वरूपे स्थिरा भवति । एवं च वस्तुनः पर्याया एव परिवर्तन्ते, किन्तु अवस्थाभेदेऽपि द्रव्यांशो न कदापि परिवर्तते । अतः नोज्झन्ति ते तत् क्वचित् इति कथनं समीचीनमेव ।
67
जैनदर्शनाभिमते यथा वस्तुनः स्वरूपं त्रयात्मकमस्ति तथैव मीमांसादर्शनेऽपि । तत्र वर्धमानकस्य दृष्टान्तेन तत्स्वरूपं साधितमस्ति । एवं पातञ्जलमहाभाष्येऽपि एतदेव तथ्यं प्रतिपादितम् । तत्रापि वस्तुनः नित्यानित्यत्वं स्वीकृतमस्ति । तत्रोक्तम् आकृतिरन्या अन्या च भवति, द्रव्यं पुनस्तदेव ।
१. उक्तं च
वर्धमानक भङ्गे च रूचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरवर्तिनः ॥ न नाशेन विना शोको नोत्पादेन विना सुखम् । स्थित्या विना न माध्यस्थ्यं तस्माद् वस्तुत्रयात्मकम् ॥ श्लोकवार्त्तिकम्, वनविभागः २१, २२ ।
२. व्याकरणमहाभाष्यम्, पस्पशाह्निके, पृ. ६३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130