Book Title: Jain Nyaya Panchashati
Author(s): Vishwanath Mishra, Rajendramuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 97
________________ जैनन्यायपञ्चाशती 'द्रव्यगुणकर्मसामान्यादिसप्त पदार्थान् मनुते । तत्र सामान्यविशेषौ इमौ द्वौ पदार्थावपि स्तः । सामान्यस्य लक्षणं तत्रैवं कृतं वर्तते - 'नित्यमेकमनेकानुगतं सामान्यम्'।' अस्य तात्पर्यमस्ति यन्नित्यमेकं तथा अनेकेषु समवायसम्बन्धेन तिष्ठेत् तत् सामान्यमुच्यते । यथा 'अयं गौः' इत्युक्ते सत्यत्र गोत्वविशिष्टानां सर्वेषां गवां बोधो जायते । तत्र यद् गोत्वं तन्नित्यमेकं तथा सर्वेषु गोषु समवायसम्बन्धेन तिष्ठति । समवायस्तु नित्यसम्बन्धस्य वाचकः । अत एव गोत्वं गवा सह सदैव तिष्ठति । इदं वस्तुनः सामान्यं रूपम् । यदा 'पीतो गौ: ' 'कृष्णो गौः' इत्युच्यते तदा तद्विशेषेण युक्तो गोशब्दो गोविशेषस्य बोधको भवति । अत्र गोः विशेषता प्रकटीभवति । 80 - सामान्यमिदं द्विविधं भवति – परमपरञ्च । परसामान्यं तदुच्यते यदधिकदेशवृत्ति भवेत् । यथा 'वृक्षा:' इत्यादि । यन्न्यूनदेशे तिष्ठेत् तदपरसामान्यञ्च। यथा - आम्रो - निम्बकदम्बादयो विशेषवृक्षबोधकाः सन्ति । इमौ द्वौ सामान्यविशेषौ भिन्नौ भिन्नौ पदार्थौ स्तः । विशेषस्य परिभाषा वैशेषिकदर्शने एवं कृता यत् नित्यद्रव्यवृत्तयो विशेषास्तु अनन्ता एव । तात्पर्यमिदं यन्नित्यद्रव्यपरमाणुषु तिष्ठन् तेषां ( परमाणूनां ) परस्परं व्यावर्तको भवति स एव विशेषः । यदा पदार्थानां परस्परंभिन्नतां साधयता जनेन परमाणुं यावत् गम्यते तदा परमाणूनां निरवयवत्वात् इदमेवोच्यते यत् अयं परमाणुः तस्मात् परमाणोः भिद्यते विशेषत्वात् । अनया रीत्या विशेष एव परमाणूनां भेदको भवति । इयमेव विशेषस्य विशेषता या परमाणून् परस्परं विभनक्ति । जैनदर्शनानुसारं सामान्यविशेषौ न स्वतन्त्रपदार्थों किन्तु इमौ द्वौ वस्तुनः एव गुणौ । अत एव सवेषु पदार्थेषु अनयोर्विद्यमानता दृष्टिगोचरी भवति । १. द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायास्तथा भावाः, पदार्थाः सप्त कीर्तिताः ॥ (न्याय सिद्धान्तमुक्तावली ) २. तर्कसंग्रहः, पृ. ७७ । ३. तर्कसंग्रहः : पृ. ६ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130