Book Title: Jain Dharmni Vaigyanik Aadharshila
Author(s): Kanti V Maradia
Publisher: L D Institute of Indology

View full book text
Previous | Next

Page 158
________________ પરિશિષ્ટ ૩ અવતરણ અ : વિધાનો વિધાન ૧ १. जीव इति.........कर्म-संयुक्त (पंचास्तिकाय-सार, गाथा २७) २. यथाप्रवृत्त-करणम् इति अर्थः (विशेषावश्यक-भाष्य, गाथा १२०२) વિધાન ૨ 3. नारक-तिर्यङ्-मनुष्या-देवा इति नाम संयुक्ताः प्रकृतयः । (पंचास्तिकाय-सार, गाथा ५५) ४. कर्मावरण-मात्रायाः तारतम्य-विभेदतः । ___ (नथमल मुनि, विजडम ऑफ महावीर, अध्याय २, पेज ७०) વિધાન ૩ ५. परिणामात् कर्म कर्मणो भवंति, गतिषु गतिः । (पंचास्तिकाय-सार, गाथा १२८) વિધાન 8 અ ६. मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-योगाः बंधहेतवः । (तत्त्वार्थसूत्र, अध्याय ८ सूत्र १) વિધાન ૪ બ ७. .....प्राणिघातेन....सप्तमं नरकं गतः । ८. मातेव सर्व-भूतानां अहिंसा हितकारिणी । ८. अहिंसायाः फलं सर्व किमन्यत्, कामदैव सा ।। (योगशास्त्र, अध्याय २, गाथा २७, ५१, ५२)

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178