Book Title: Jain Dharm aur Samajik Samta
Author(s): Sagarmal Jain
Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_1_001684.pdf
View full book text
________________
प्रो. सागरमल जैन
158
- कुमारपालचरित्रसंग्रह के अर्न्तगत कुमारपाल प्रबोध प्रबन्ध, पृ. 606, श्लोक 119-136, संपादक -- जिनविजयमुनि, प्रकाशक -- सिंधी जैन शास्त्र शिक्षापीठ,
भारतीय विद्याभवन, बम्बई, विक्रम संवत् 2013। 8.
कम्मुणा बम्भणो होई कम्मुणा होइ खत्तिओ। वइस्से कम्मुणाहोइ सुद्दो हवइ कम्मुणा।।
___ - उत्तराध्ययन सूत्र 25 मनुष्यजातिरेकैव जातिनामोदयोदभवा। वृत्तिभेदाहितभेदाच्चातुर्विध्यमिहाश्नुते ।। 38-45 ।। ब्राह्मणा व्रतसंस्कारात् क्षत्रियाः शस्त्रधारणात्।। वणिजोऽर्थार्जनान्नयायात शूद्रा न्यग्वृत्तिसंश्रयात्।। 38-46।। गुरोरनुज्ञया लब्धधनधान्यादिसम्पदः । पृथक्कृतालयस्यास्य वृत्तिर्वर्णाप्तिरिप्यते।। 38-137 ।। सृष्ट्यन्तरमतो दूरं अपास्य नयतत्त्ववित् । अनादिक्षत्रियैः सृष्टां धर्मसृष्टि प्रभावयेत् ।। 40-189 ।। तीर्थकृदिभिरयं सृष्टा धर्मसृष्टि: सनातनी। तां संश्रितान्नृपानेव सृष्टिहेतून् प्रकाशयेत्।। 40-190 ।।
- महापुराण, जिनसेन 38/45-46, 137 10. भगवद्गीता, डॉ. राधाकृष्णन, पृ. 353 11. चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः ।
- गीता, 4/13 12. भगवद्गीता - राधाकृष्णन, पृ. 163 13. राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा।
ब्राह्मण्यं केन भवति प्रब्रूहयेतत् सुनिश्चितम् ।। 3/3/107 ।। श्रृणु यक्ष कुलं तात् न स्वाध्यायो न च श्रुतम् । कारणं हि द्विजत्वे च वृत्तमेव न संशयः ।। .
- महाभारत, वनपर्व 313/107, 108 गीता प्रेस, गोरखपुर 14. देखें -- छान्दोग्योपनिषद् (गीता प्रेस, गोरखपुर ) 4/4 15. शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्। क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च ।।
- मनुस्मृति 10/65, सं. सत्यभूषण योगी, 1966 16. सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम्। देवा देवं विदुर्भस्मगूदाशरान्तरौजसम।।
- रत्नकरण्डकश्रावकाचार, 28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18