Book Title: Jain Dharm aur Samajik Samta
Author(s): Sagarmal Jain
Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_1_001684.pdf
View full book text
________________
6.
7.
अतः -
157
दिद्यमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा कायवक्केणं, तं क्यं बूम माहणं ।। जहा पोमं जले जायं, नोवलिप्पड वारिणा । एवं अलित्तं कामेहिं तं वयं बूम माहणं । । अलोलुयं मुहाजीवि, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु तं वयं बूम माहणं ।। जहित्ता पुव्वसंजोगं, नाइसंगे य बन्धवे । जो न सज्जइ भोगेसुं तं वयं बूम माहणं । । - उत्तराध्ययनसूत्र, संपादक- साध्वी चंदना 25/19-29 वारिपोक्खरपत्ते व आरग्गेरिव सासपो । यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ।। यो 'दुक्खस्स पजानाति इधेव खयमत्तनो । पन्नभारं विसञ्त्तं तमहं ब्रूमि ब्राह्मणं । गम्भीर पां मेधावि भग्गामग्गस्स कोविदं । उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ।।
धम्मपद, ब्राह्मणवर्ग 401-403, सम्पादक भिक्षुधर्मरक्षित, 1983
शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाहीनः शूद्रापत्यसमो भवेत् ।।
जैनधर्म और सामाजिक समता
सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्मणाः ।
ब्राह्मणेष्वपि चाण्डालाः चाण्डालेष्वपि ब्राह्मणाः । । कृषि - वाणिज्य - गोरक्षा राजसेवामकिंचनाः ।
ये च विप्राः प्रकुर्वन्ति न ते कौन्तेय ! ब्राह्मणाः 1 13 ।।
हिंसकोऽनृतवादी च चौर्ययाभिरतश्च यः । परदारोपसेवी च सर्वे ते पतिता द्विजाः । । ब्रह्मचर्यतपोयुक्ताः समानलोष्टकांचनाः । सर्वभूतदयावन्तो ब्राह्मणाः सर्वजातिषु ।। क्षान्त्यादिकगुणैर्युक्तो व्यस्तदण्डो निरामिषः । न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम् । । सदा सर्वानृतं त्यक्त्वा मिथ्यावादाद् विरच्यते ।
Jain Education International
नानृतं च वदेद् वाक्यं द्वितीयं ब्रह्मलक्षणम् ।।
सदा सर्व परद्रव्यं बहिर्वा यदि वा गृहे । अदत्तं नैव गृण्हाति तृतीयं ब्रह्मलक्षणम् ।। देवासुरमनुष्येषु तिर्यग्योनिगतेषु च । न सेवते मैथुनं यश्चतुर्थं ब्रह्मलक्षणम् ।। त्यक्त्वा कुटुम्बवासं तु निर्ममो निः परिग्रहः । युक्तश्चरति निःसङ्गः पंचमं ब्रह्मलक्षणम् । । पंचलक्षणसंपूर्ण ईशो यो भवेद् द्विजः । महान्तं ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर ! ।। कैक्तगर्भसम्भूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। हरिणीगर्भसम्भूतो ऋषिश्रृंङ्गो महामुनिः । तप ।। शुनकीगर्भसम्भूतः शुको नाम मुनिस्तथा । तप ।। मण्डूकीगर्भसम्भूतो माण्डव्यश्च महामुनिः । तप ।। उर्वशीगर्भसम्भूतो वशिष्ठस्तु महामुनिः । तप ।। न तेषां ब्राह्मणी माता संस्कारश्च न विद्यते । तप । ।
यत्काष्ठमयो हस्ती यद्रश्च्चर्ममयो मृगः । ब्राह्मणस्तु कियाहीनस्त्रयस्ते नामधारकाः । ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18