Book Title: Jain Dharm aur Samajik Samta
Author(s): Sagarmal Jain
Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_1_001684.pdf
View full book text
________________
17. न जातिर्गर्हिता काचित् गुणाः कल्याणकारणम् । व्रतस्थमपि चाण्डालं तं देवा ब्राह्मणं विदुः ।। पद्मचरित पर्व 11 / 203
159
18. निर्ग्रन्थप्रवचनभाष्य
मुनि श्री चौथमल जी, पृ. 289 19. सक्ख खु दीसह तवो विसेसो, न दीसई जाइ विसेस कोइ । सोवागते हरिएस साहू, जस्से इडि महाणुभागा ॥ । • उत्तराध्ययनसूत्र, 12/ 20. जहा पुण्णस कत्थति तहा तुच्छस्स कत्थति । जहा तुच्छस्स कत्थति तहा पुण्णस्स कत्थति ।
2137.
-ya
Jain Education International
जैनधर्म और सामाजिक समता
आचारांग सं. मधुकर मुनि, 1/2/6/102 एक्का मणुस्साई रज्जुप्पत्तीइ दो कया उसमे । तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि । । संजोगे सोलसगं सत्त य वण्णा उ नव य अंतरिणो एए दोवि विगप्पा ठवणा बंभस्स णायव्वा । । पगई चउक्कगाणंतरेय ते हुंति सत्त वण्णा उ । आणंतरेसु चरमो वण्णो खलु होइ णायव्वो ।। अंबडुग्गनिसाया य अजोगवं मागहा य सूया य । खत्ता (य) विदेहाविय चंडाला नवमगा हुति । । एतरिए इणमो अंबट्ठो चेव होइ उग्गो य । बिइयतरिअ निसाओ परासरं तं च पुण वेगे ।। पडिलोमे सुद्दाई अजोगवं मागहो य सूओ अ । एतरिए खत्ता वेदेहा चेव नायव्वा ।। बितियंतरे नियमा चण्डालो सोऽवि होइ णायव्वो । अनुलोमे पडिलो एवं एए भवे भेया ।। उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । अंबट्ठीए सुद्दीय बुक्कसो जो निसारणं । । सूण निसाईए कुक्करओ सोवि होइ णायव्वो । एसो बीओ भेओ चडव्विहो होइ णायव्वो ।। - आचारांगनिर्युक्ति, 19-27 मणुस्साई गाला एत्य उसभसामिस्स पुव्वभवजम्मण अहिसेराचक्कवट्ट्राियाभिसेगाति, तत्थ जे रायअस्सिता ते य खत्तिया जाया अणस्सिता गिहवइणो जाया, जया अग्गी उप्पण्णो ततो य भगवऽस्सिता सिप्पिया वाणियगा जाया, तेहिं तेहिं सिप्पवाणिज्जेहिं वित्ति विसंतीती वइस्सा उप्पन्ना, भगवाए पव्वइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाया, अणस्सिता बंभणा जाया माहणत्ति, उज्जुगसभावा धम्मपिया जं च किंचि हणंतं पिच्छति तं निवारति मा हण भो मा
21 ब. एगा
(19-8)
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18