Book Title: Jain Dharm aur Samajik Samta
Author(s): Sagarmal Jain
Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_1_001684.pdf

View full book text
Previous | Next

Page 17
________________ प्रो. सागरमल जैन 160 हण, एवं ते जणेणं सुकम्मनिवत्तितसन्ना बंभणा( माहणा) जाया, जे पुण अणस्सिया असिप्पिणो ते क्यख( क) लासुइबहिकआ तेसु तेसु पओयणेसु सोयमाणा हिंसाचोरियादिसु सज्जमाणा सोगद्रोहणसीला सुद्दा संवुत्ता, एवं तावं चत्तारिवि वण्णा ठाविता, सेसाओ संजोएणं, तत्थ 'संजोए सोलसये' गाहा (20-8) एतेसिं चेव च उण्हं वण्णाणं पुव्वाणुपुब्बीए अणंतरसंजोएणं अण्णे तिणि वण्णा भवति, तत्य ‘पयती घउक्कयाणंतरे गाहा (21-8) पगती णाम बंभखत्तियवइससुद्दा चउरो वण्णा। इदाणं अंतरेण-बंभणेणं खत्तियाणीए जाओ सो उत्तमखत्तिओ वा सुद्धखत्तिओ वा अहवा संकरखत्तिओ पंचमो वण्णो, जो पुण खत्तिरणं वइस्सीए जाओ एसो उत्तमवइस्सो वा सुद्धवइस्सो वा संकरवइस्सो वा छट्ठो वण्णो, जो वइस्सेण सुद्दीए जातो सो उत्तमसुद्दो वा (सुद्धसुद्दो) वा संकरसुद्दो वा सत्तमो वणो । इदाणि वण्णेणं वण्णेहिं वा अंतरितो अणुलोमओ पहिलोमतो य अंतरा सत्त वण्णंतरया भवंति, जे अंतरिया ते एतरिया दुअंतरिया भवंति। चत्तारि गाहाओ पढियव्याओ (22, 23,24,25-8) तत्य ताव बंभणेणं वइस्सीए जाओ अंबट्ठोत्ति वुच्चइ एसो अट्ठमो वण्णो, खत्तिएणं सुद्दीए जातो उग्गोत्ति कुच्चइ एसो नवमो वण्णो, बंभणेण सुद्दीए निसातोत्ति वुच्चा, कित्तिपारासवोत्ति, तिण्णि गया, दसमो वण्णो। इदाणं पडिलोमा भण्णंति-सुदेण वइस्सीए जाओ अउगवुत्ति भण्णइ, एक्कारसमो वण्णो, वइस्सेणं खत्तियाणीए जाओ मागहोत्ति भण्णइ, दुवालसमो, खत्तिएणं बंभणीए जाओ सूओत्ति भण्णति, तेरसो वण्णो सुदेण खत्तियाणीए जाओ खत्तिओल्ति भण्णइ, चोद्दसमो, वइस्सेण बंभणीए जाओ वैदेहोत्ति भण्णति, पन्नरसमो वण्णो, सुदेण बंभणीए जाओ चंडालेति पवुच्चा, सोलसमो वण्णो, एतवूतिरित्ताजेते बिजाते ते बुच्चंति -- उग्गेण खत्तियाणिए सोवागेत्ति वुच्चद, वैदेहेणं खत्तीए जाओ वेणबुत्ति बुच्चइ, निसाएणं अंबटीए जाओ बोक्कसोत्ति वुच्चइ, निसारण सुद्दीए जातो सोवि बोक्कसो, सुदेण निसादीए कुक्कुडओ, एवं सच्छंदमतिक्गिप्पितं। क्षत्रियाः शस्त्रजीवित्वं अनुभूय तदाभवन् । वैश्याश्च कृषिवाणिज्यपशुपाल्योपजीविताः ।। तेषां शुश्रूषणाच्छूद्रास्ते दिया कार्वकारवः । कारवो रजकाद्याः स्युस्ततोऽन्ये स्थुरकारवः ।। कारवोऽपि मता या स्पृश्यास्पृश्यक्किल्पतः । तत्रास्पृश्याः प्रजाबास्याः स्पृश्याः स्यु कतकादयः ।। - आदि पुराण 16/184-186 23. ततो णो कप्पंति पवावेत्तए, तं.-पंडए वीत्ते ( चाहिये) कीवे ? 24. यदाह-- "बाले बुठे नपुंसे य, जड्डे कीवे य वाहिए। तेणे रायावगारीय, उम्मत्ते य अंदसणे।।1।। दासे दुठे। य), अणत्त जंगिए इय। ओबदए य भयए, सेहनिप्फेडिया इय ।। 2।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18