Book Title: Jain Dharm aur Samajik Samta
Author(s): Sagarmal Jain
Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_1_001684.pdf

View full book text
Previous | Next

Page 13
________________ 1. 2 2. 3. सन्दर्भ ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरु तदस्य यद्वैश्यः पदम्भ्यां शूद्रो अजायत ।। 4. ऋग्वेद, 10/90/12, सं. दामोदर सातवलेकर, बालसाड, 1988 अभिधानराजेन्द्रकोश, खण्ड 4, पृ. 1441 चत्वार एकस्य पितुः सुताश्चेत्तेषां सुतानां खलु जातिरेका । एवं प्रजानां च पितैक एवं पित्रैकभावाद्य न जातिभेदः । । फलान्यथोदुम्बर वृक्षजातेर्यथाग्रमध्यान्त भवानि यानि । रूपाक्षतिस्पर्शसमानि तानि तथैकतो जातिरपि प्रचिन्त्या ।। न ब्राह्मणाश्चन्द्रमरीचिशुभ्रा न क्षत्रियाः किंशुकपुष्पगौराः । न चेह वैश्या हरितालतुल्याः शूद्रा न चाड्गार समानवर्णाः ।। वरांगचरित सर्ग 25, श्लोक 3,4,7 जटासिंहनन्दि, संपा. ए. एन. उपाध्ये, बम्बई, 1938 ये निग्रहानुग्रहयोरशक्ता द्विजा वराकाः परपोष्यजीवाः । मायाविनो दीनतमा नृपेभ्यः कथं भवन्त्युत्तमजातयस्ते ।। तेषां द्विजानां मुख निर्गतानि वचांस्यमोघान्यघनाशकानि । इहापि कामान्स्वमनः प्रक्लृप्तान लभन्त इत्येव मृषावचस्तत् ।। यथानटो रङ्गमुपेत्य चित्रं नृत्तानुरूपानुपयाति वेषान् । जीवस्तथा संसृतिरङ्गमध्ये कर्मानुरूपानुपयाति भावान् ।। न ब्रह्मजातिस्त्विह काचिदस्ति न क्षत्रियो नापि च वैश्यशूद्रे । ततस्तु कर्मानुवशा हितात्मा संसार चके परिवंभ्रमीति ।। आपातकत्वाच्च शरीरदाहे देहं न हि ब्रह्म वदन्ति तज्ज्ञाः । ज्ञानं च न ब्रह्म यतो निकृष्ट शूद्रोऽपि वेदाध्ययनं करोति । । विद्याक्रिया चार गुणैः प्रहीणों न जातिमात्रेण भवेत्स विप्रः । ज्ञाने शीलेन गुणेन युक्त तं ब्राह्मणं ब्रह्मविदो वदन्ति । । वही, सर्ग 25, श्लोक 33, 34, 40-43 5. नो लोए बम्भणो कुत्तो, आगीव महिओ जहा । सया कुसलसंदिट, तं वयं बूम माहणं । । जो न सज्जइ आगन्तुं पव्वयन्तो न सोयह। रमइ अज्जवयणम्मि, तं वयं बूम माहणं ।। जायस्वं जहामट्ठ, निद्धन्तमलपावगं । रागदोसभयाईयं तं वयं बूम माहणं । । तवस्सियं किसं दन्तं अवचिवमंससोणियं । सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं । । तसपाणे वियाणेत्ता, संगहेण य थावरे। जो न हिंसइ तिविहेण, तं वयं बूम माहणं । । कोहा वा जह वा हासा, लोहा वा जइ वा भया। मुसं न वयई जो उ, तं क्यं बूम माहणं ।। चित्तमन्तमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हाइ अदत्तं जे, तं क्यं बूम माहणं । । Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18