Book Title: Jain Dharm Prakash 1957 Pustak 073 Ank 02 03
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aaa 8000 .०००००००००००००००००००००००००(6658GBGege) श्रीमहावीरप्रार्थनाशतकम् कर्ता-स्व. पंडित हरगोविंददास त्रिकमदास शेठ સ્વ શ્રીયુત હરગોવિંદદાસ ત્રિકમદાસ શેઠ આપણા સમાજમાં સુપરિચિત વિદ્વાન હતા. “પાઈયસદ્રમહણ” નામને વિસ્તૃત કેશ એ તેમની ચિરંજીવ મૃતિ છે. તેઓશ્રીએ ચરમ જિનપતિ શ્રી વીર ભગવંતની સ્તુતિરૂપે આ પ્રાર્થનાશતક બનાવેલ તે પ. પૂ. મુનિરાજશ્રી વિશાલવિજયજી દ્વારા પ્રાપ્ત થવાથી ક્રમશ: પ્રસિદ્ધ કરવામાં આવે છે. C9DODDOODHODE...००००००००००००००००००००...........DOULDEEMBE ०००००००........EDEIDDEDDDDDDDDEDEOES भगवन् ! करुणासिन्धो, सर्वशक्तिसमन्वित ! । पुरतस्तव दीनस्य, प्रार्थनैका नतस्य मे ॥१॥ देव ! त्वयोपदिष्टो यो, मार्गो दुःखविमुक्तचे। तेनाहं गंतुमिच्छामि, करुणाऽऽवश्यकी तु ते ॥२॥ ऋते ते करुणां नाथ, मादृशेनाल्पशक्तिना । पंगुनाऽन्तो नगस्येव, भवस्य कथमाप्यताम् ॥३॥ जानामि विगतद्वेषरागोऽसि न प्रसीदसि । न च रुष्यसि कस्मैचित्, किन्तु ते करुणोचिता ।। ४ ।। विरोधः करुणाया न, वीतरागतया सह । स्पष्टमीश! तवैवैतच्चरित्रेणाधिगम्यते करुणां ना करिष्यश्वेच्चडकौशिकपन्नगे। नाप्स्यत् कदापि सौम्यत्वं, नापि स्वर्गसुखं च सः ॥ ६॥ निर्वाणसमये प्रैषीद्, यदूरे गौतमं भवान् । तत्वबलाप्तये तत्र, को हेतु: करुणां विना ? ॥७॥ वीतरागोऽपि जीवे भूयो, ह्यददाद्धर्मदेशनाम् । न तत्र करुणाभिन्नो, हेतुरन्यस्तु संगतः ॥८॥ यत्तु वागवर्गणाकर्म, क्षपणायेवं देशना । मतं तदप्यभावस्य, करुणाया न सूचकम् ॥९॥ तादृशे कर्मबन्धेऽपि, मुख्यं यत् कारणं स्मृतम् । जगदुःखप्रहाणेच्छास्वरूपा करुणैव ते ॥१०॥ अस्म्यहं निर्गुणस्तेन, करुणा क्रियते न चेत् । . विषय: करुणाया न, गुणदोषविचारणा ॥११॥ (क्रमश:) VEDBDEEBD................ (16) ................ORDEGRoma DODDOODOOODDEDIC0०००००००..... R For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20