Book Title: Jain Dharm Prakash 1914 Pustak 030 Ank 08
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 1
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुस्तक ३० भुं. श्री जैन धर्म प्रकाश. जो नघाः केयमविद्या ? कोऽयं मोहः ? केयमात्मवश्वनता ? केयमान्मत्रैरिकता ? येन पूयं गृभ्ण विषयेषु । मुथ कलत्रेषु । लुयथ धनेषु स्त्रियथ स्वजनेषु । हृष्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । रुष्यथ हितोपदेशेषु | दृष्यथ गुणेषु । नश्यथ सन्मार्गात्सत्स्वप्यस्मादृशेषु सहायेषु । श्रीयथ सांसारिकमुखेषु । न पुनर्युमत्यस्यथ ज्ञानं । नानुशीझयथ दर्शनं । नानुतिष्ठथ चारित्रं । नाचरथ तपः । न कुरुथ संयमं । न संपादयथ सद्भूतगुणसंचारजाजनमात्मानमिति । एवं च तिष्ठतां भवतां जो द्र ! निरर्थकोऽयं मनुष्यजवः । निष्फलमस्मादृशसन्निधानं । निष्प्रयोजनो भवतां परिज्ञानाभिमानः । किञ्चित्करमित्र जगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते । स च भवतामइत्वमानयति । न पुनश्चिरादपि विषयादिषु संतोषः । तन्न युक्तमेवमासितुं भवादृशां । तो मुञ्चतविषयमतिवन्धं । परिहरत स्वजनस्नेहादिकं । विरयत धनवनममत्वव्यसनं । परित्यजत निःशेष सांसारिकमलजांचा | गृह्णीत जागवती जावदीक्षां । वित्त संज्ञानादिगुण गणसंचयं । रयत तेनात्मानं । जवत स्वार्थसाधका यावत्सन्निहिता जवतां वयं । उपमिति भवप्रपञ्च कथा. Acharya Shri Kailassagarsuri Gyanmandir प्रतिङ. सं. १८७१. शाडे १८३९. दीवाळीकल्पनु स्तवन. For Private And Personal Use Only 1 २८. सिद्धाय गावु रै, भोतीडे वधावु रे, हाहा शो विनती डोल-मे राम. વીરા વેગે આવેર, ગાયમ કહી ખેલાવે ૨, દાન વહેલા દીજીએ હાજી . પ્રભુ તું નિ:સનેહી છું. અસનેહી અજાણુ. દર્શન

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 34