Book Title: Jain Dharm Prakash 1903 Pustak 019 Ank 03
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પ્રશનેત્તર. માટે સર્વે પુરૂએ સિદ્ધાંત પ્રાકૃતમાં કર્યાં છે.' ઇત્યાદિ કથનવડે સ્ત્રીઓને સંસ્કૃતમાં અધિકાર ન સૂચવવાથી તથા નાટકમાં પ્રાયઃ સ્ત્રીઓનાં વચન પ્રાકૃત ભાષામાં જ જોવામાં આવવાથી સારી અને શ્રાવિકાઓ નહંસિ ६० त्या सूत्र मनी नयी. मनस्तु व.मानाय त्या स्थानमा संतारदानानी ५ स्तुति के अ. रा. भिमा विशाल लोचन २ आये ५९५ मे संसारदाना त्रय स्तुति म छे. पूर्वोत ५४ ॥ प्रभारी छ;___ वंदनकांतें इच्छामो अणुसहि मितिदर्शनात् एतदर्थश्चाय मिच्छामोडेलिषामोऽनुशास्ति गुर्वाज्ञां प्रतिक्रमणं कार्य मित्येवं रूपां तांच वयं कृतवंतः स्वामिलापपूर्वकं नतु राजवटेया दिन्यायेनेत्य संभावना विधानंच इच्छामो अगुपष्ठिमिति भणनानंतरं श्री गुरुगामादशस्या श्रवणात् अन्यत्र चादृश्यते यथा सम्यक्त सामायिकाद्यारोपणे अंगाादेशादौवा एवंच प्रतिक्रमण करणं संपण सम ननि तत्संपूर्ण भवनाव संपन्न निलेर प्रमोद प्रसराला वमान स्वरेण वमानाक्षरं श्री वईमान स्तुतित्रय नमोस्तु वईमानायेत्यादि रूप श्री गुरुमिरेकस्याः स्तुनेः पाक्षिक प्रतिक्रमणेतु श्री गुरुपर्वणः शेष बहुमान सूचना: तिमृप्यपि सतिषु भणितामु सतीषु ससाधाः श्राद्ध थ युगप। पठते । बालस्त्रीमंदमूर्खाणांनृणां चारित्र काक्षिणा अनुग्रहाः सः सिद्धातः प्राकृतः कृतः ॥२॥ इत्याधुक्तिमः स्त्राणां सस्तेऽकारित्वं सूचनान्नाटकादिप्वपिप्रायः स्यालापानां प्रास्तादि भाषौ दर्शनात सायव्यः श्राविकाच नमोहसिद्धाचत्यादि सूत्रं न पठति ननु वर्तमानायेत्यादि स्थाने संसारदावानलेत्यादि रूपं तुतित्रयंच पर रात्रिक प्रतिक्रमणेनु विशाललांचनदलमित्यस्य स्थान। વળી શ્રી વિજયજી મહારાજ વિરચિત પ્રતિક્રમણ ગભ હેતુ સમય માં પણ એજ અર્થ છે જે પાઠ નીચે પ્રમાણે;– क्षेत्र देवता काउसग्ग इम करो, अवह याचनहें। चतु० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28