Book Title: Imotions
Author(s): Priyam
Publisher: Ashapuran Parshwanath Jain Gyanbhandar
View full book text
________________
* वात यार यनी *
(१) रिपुय -
रागद्वेषकषायादि-पीडितानां जनुष्मताम् । ऐहिकामुष्मिकान् तान् तान् नानापायान् विचिन्तयेत् ॥
__ - अध्यात्मसार को दुक्खं पावेजा ? कस्स व सुहेहिं विम्हओ होजा ?। को व ण लभिज्ज मोक्खं ? रागदोसा जइ ण होज्जा ॥
- उपदेशमाला सत्तू विसं पिसाओ वेयालो हुयवहो वि पजलिओ । तं ण कुणंति जं कुविआ, कुणंति रागाइणो देहे ॥
- इन्द्रिय पराजयशतक આંતર શત્રુઓ એ રિપુચક્ર છે. તેઓ અણુબોમ્બ કરતા પણ વધારે ભયાનક છે. દુનિયામાં ડરવા જેવું સ્થાન એમના સિવાય બીજું કોઈ જ નથી. (२) मवय - २षयमाथी मवयनो उमप थाय छे.
उदितकषाया रे विषयवशीकृता यान्ति महानरकेषु । परिवर्तन्ते रे नियतमनन्तशो जन्मजरामरणेषु ॥
- शान्तसुधारस अनादिरेष संसारो नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथा गताः ॥
- योगबिन्दु संसारचक्रे श्रमयन् कुबोध-दण्डेन मां कर्ममहाकुलालः । करोति दुःखप्रचयस्थभाण्डं, ततः प्रभो रक्ष जगच्छरव्यः ॥
- साधारण जिनद्वात्रिंशिका (3) हुमय -
संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः स नूनम् । अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं
૪૫
ઈમોશન્સ

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65