Book Title: Identifizierung Von Sanskrittexten Sankaranandanas Author(s): Gudrun Buhnemann Publisher: Gudrun Buhnemann View full book textPage 5
________________ Identifizierung von Sanskrittexten Sankaranandanas 195 artho na bhāsate bhrāntismrtyor ayogāt buddhikalatvam, na ca* ekatā deśādibhedāt tattve vā nijadeśādivedanam * fehlt PAK = PAK 1565 b) IPVV II 34.15–16: ...smộtau tu nirdagdhapadārthavişayo yatha | sa bhāvo nengate naivam prakāśetāpi... | (iti ca) = unidentifiziert c) MVV I 431 cd: (etad eva tathā cāha guruh sankaranandanah 1) na mānatvāt tato 'nyatvān na bādhād asthiteh sthitih | = PAK 15b3-4 d) MVV I 432: prakāśenāvinābhūtaiḥ sattāyām niyatātmabhiḥ dharmair bhāvo bahirbhāvān na bhāvaḥ siddhim rcchati || IPVV II 71.15-16: (tad āha bhattaḥ) prakāśenāvinābhūtaiḥ sattāyām niyatātmabhiḥ | dharmair bhāvah prthagbhāvo na bāhyasiddhim rcchati || = PAK 15b6 (dort: dharmair bhāvo bahirbhāvān na bāhyaḥ siddhim rcchate) e) TPVV I 248.13: (yad āha bhattah) asaty asyābahirbhāvo, bādhaḥ sattvam ato dvidhā | = PAK 16a1 (?) f) TPVV I 248.17: (aha) ābhāsabhede tv arthah kas tatrābhedo bhramo 'vapuh | IPVV II 132.16: (yathā ca bhattah) ābhāsabhede tv,arthaḥ kaḥ ... IPVV III 35.13: (tad uktam bhattapādaih) taträbhedo bhramah (iti) avapuh (iti ca) = PAK 16a1. g) TPVV II 132.18: (iti upakramya) yatphalāyeti cej jñānam tatphalāyeti kā gatiḥ || = PAK 16a1---2Page Navigation
1 ... 3 4 5 6 7 8