SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Identifizierung von Sanskrittexten Sankaranandanas 195 artho na bhāsate bhrāntismrtyor ayogāt buddhikalatvam, na ca* ekatā deśādibhedāt tattve vā nijadeśādivedanam * fehlt PAK = PAK 1565 b) IPVV II 34.15–16: ...smộtau tu nirdagdhapadārthavişayo yatha | sa bhāvo nengate naivam prakāśetāpi... | (iti ca) = unidentifiziert c) MVV I 431 cd: (etad eva tathā cāha guruh sankaranandanah 1) na mānatvāt tato 'nyatvān na bādhād asthiteh sthitih | = PAK 15b3-4 d) MVV I 432: prakāśenāvinābhūtaiḥ sattāyām niyatātmabhiḥ dharmair bhāvo bahirbhāvān na bhāvaḥ siddhim rcchati || IPVV II 71.15-16: (tad āha bhattaḥ) prakāśenāvinābhūtaiḥ sattāyām niyatātmabhiḥ | dharmair bhāvah prthagbhāvo na bāhyasiddhim rcchati || = PAK 15b6 (dort: dharmair bhāvo bahirbhāvān na bāhyaḥ siddhim rcchate) e) TPVV I 248.13: (yad āha bhattah) asaty asyābahirbhāvo, bādhaḥ sattvam ato dvidhā | = PAK 16a1 (?) f) TPVV I 248.17: (aha) ābhāsabhede tv arthah kas tatrābhedo bhramo 'vapuh | IPVV II 132.16: (yathā ca bhattah) ābhāsabhede tv,arthaḥ kaḥ ... IPVV III 35.13: (tad uktam bhattapādaih) taträbhedo bhramah (iti) avapuh (iti ca) = PAK 16a1. g) TPVV II 132.18: (iti upakramya) yatphalāyeti cej jñānam tatphalāyeti kā gatiḥ || = PAK 16a1---2
SR No.269413
Book TitleIdentifizierung Von Sanskrittexten Sankaranandanas
Original Sutra AuthorN/A
AuthorGudrun Buhnemann
PublisherGudrun Buhnemann
Publication Year
Total Pages8
LanguageEnglish
ClassificationArticle
File Size443 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy