SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 194 GUDRUN BUHNEMANN 432.21: IPVV I 292.21 : vyavacchedapratyayena kartavyam ... = unidentifiziert TPVV I 292.23: nāropasthityapekşam tat =AASK 10a2; P 5754 fol. 306b6 c) TPVV I 293.12: (yat bhattah) ... na cābhavo visisyate = unidentifiziert 3. Dharmālaņkārakārikā a) SVR IV 783.21--22: (tad āha sankaranandanaḥ 1) kāraņād bhavato 'rthasya naśvarasyaiva bhāvataḥ | . svabhāvaḥ krtakatvasya* bhāvasya kşanabhangitā || *tva fehlt DAK =DAK 12a5 b) SVR IV 787.14-15: (etena sankaranandano ktakārikām yāvad uktam apāstam ! yad api sankaranandana eva vyākaroti 1) na hi svahetujo nāśo nāśinām naśvarātmatā| nāśāyaiņām bhavantas te bhūtvaiva na bhavanti tat || = DAK 12a5-6 schließt direkt an obigen Vers an) c) TĀV VI 15.1: (yad dharmālamkārah) bhāva eva* parasyeha kāryatābhāva**... *evā DAK ** ergänze eva ca mit DAK =DAK 1464 d) TAV VI 15.3: svabhāvo janako 'rthānām abhūtākārabhāvakaḥ || (iti ca) = DAK 14b6 4. Prajñālamkārakārikā a) TPVV II 34.13: (ata eva bhattena api smrtinirbhāsamānavastumukhenaiva arthadharmatā prakāśasya apasāritā) artho na bhāsate bhrāntismrtyoḥ ... | (iti) IPVV I 236.3-4: (tathāpi bhattasankaranandanaḥ smrtidisaiva arthadharmatām prakāśamānatāyā nyaṣedhit)
SR No.269413
Book TitleIdentifizierung Von Sanskrittexten Sankaranandanas
Original Sutra AuthorN/A
AuthorGudrun Buhnemann
PublisherGudrun Buhnemann
Publication Year
Total Pages8
LanguageEnglish
ClassificationArticle
File Size443 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy