________________
194
GUDRUN BUHNEMANN
432.21:
IPVV I 292.21 :
vyavacchedapratyayena kartavyam ... = unidentifiziert
TPVV I 292.23: nāropasthityapekşam tat =AASK 10a2; P 5754 fol. 306b6 c) TPVV I 293.12:
(yat bhattah)
... na cābhavo visisyate = unidentifiziert
3. Dharmālaņkārakārikā a) SVR IV 783.21--22:
(tad āha sankaranandanaḥ 1) kāraņād bhavato 'rthasya naśvarasyaiva bhāvataḥ | . svabhāvaḥ krtakatvasya* bhāvasya kşanabhangitā ||
*tva fehlt DAK =DAK 12a5 b) SVR IV 787.14-15:
(etena sankaranandano ktakārikām yāvad uktam apāstam ! yad api sankaranandana eva vyākaroti 1) na hi svahetujo nāśo nāśinām naśvarātmatā| nāśāyaiņām bhavantas te bhūtvaiva na bhavanti tat || = DAK 12a5-6 schließt direkt an obigen Vers an) c) TĀV VI 15.1:
(yad dharmālamkārah) bhāva eva* parasyeha kāryatābhāva**...
*evā DAK ** ergänze eva ca mit DAK =DAK 1464 d) TAV VI 15.3:
svabhāvo janako 'rthānām abhūtākārabhāvakaḥ || (iti ca) = DAK 14b6
4. Prajñālamkārakārikā a) TPVV II 34.13:
(ata eva bhattena api smrtinirbhāsamānavastumukhenaiva arthadharmatā prakāśasya apasāritā) artho na bhāsate bhrāntismrtyoḥ ... | (iti) IPVV I 236.3-4: (tathāpi bhattasankaranandanaḥ smrtidisaiva arthadharmatām prakāśamānatāyā nyaṣedhit)