Book Title: Identifizierung Von Sanskrittexten Sankaranandanas Author(s): Gudrun Buhnemann Publisher: Gudrun Buhnemann View full book textPage 6
________________ 196 GUDRUN BÜHNEMANN h) IPVV II 199.19: (prāktanakusalavipäkapravartitasamvitparāmarsābhyāsatapaḥprabhāvapratilabdhonmesena bhattasan karanandanena api) sāksātkāraḥ svataḥsiddhaḥ sā sphuradrāpatāsya hi = PAK 18b1 i) IPVV II 16.12: (tena yad āha bhattasan karanandanaḥ, anubhāvayante vikalpāḥ iti dharmottaram dūsayitum). siddham siddhatayā vastu nirūpyam na tathā tatah TPVV II 250.17: (bhattas tu adhyavāsāpeksām etad artham eva prāmānyasya na icchati | tad āha) siddham siddhatayā rūpam nirūpyam na tathā tataḥ || = PAK 18b1-2 (rūpam mit IPVV II 250) i) TAV II 62.13–14: nijadharmāprahāṇena pararūpānukāritā | pratibimbātmatā soktā khangadarśatalādivat || (iti prajñālamkārakārikārthagarbhīkāreņa lakṣaṇam āha) = PAK 22a1-2 k) TĀV II 64.7—8: (uktam iti prajñālamkārādau | tad uktam tatra) tasmāt saty api bāhye 'rthe dhir ekānekavedanāt anekasadróākārā nānekaiva prasajyate | PAK 22a5–6 5. Unidentifiziertes aus PAK a) IPVV II 220.24: (yad api bhattena nirūpitam) praroho 'syāḥ patīyastvam ... TPVV I 234.13: (gat praj ñālam kārah) praroho 'syāḥ samvidah patīyastvam sa eva samskāro vācyah | b) TPVV II 144.13: (... praj malam kārādiệu bhattadar kameju) tatra tatra ca anyatra vitatya ayam artha ukta iti c) TAV II 54.9—10: (yad uktam prajñālamkāre) evam tarhi jagad ekasyaiva kasyacid anamśasya yathoktavidhinā rūpam astu kim naḥ kṣīyate |Page Navigation
1 ... 4 5 6 7 8