Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 41
________________ क्रमदर्शनम् ।। विषयनिरूपणम् गाथाङ्कः पत्राङ्कः | विषयनिरूपणम् गाथाङ्कःपत्राङ्कः जिनभवननिर्माणे तपसः भेदाः । १८८ २१७ गुरुलाघवप्रेक्षा । १५७-१५८ १७७ बाह्यतपसः स्वरूपम् । १८९ २१७-२२० जिनायतननिर्माणे गुणाः । १५९-१६२ १७८-१७९ आभ्यन्तरतपसः स्वरूपम् । १९० २२०-२२६ जिनगृहाणांजीर्णोद्धरणं कर्तव्यम् । १६३ १७९ तपसः फलवर्णनम् । १९१-१९६२२६-२२८ जीर्णोद्धरणविषये तपोमहिमा । १९८ २२८-२३० वग्गुरश्रेष्ठिकथानकम् । १६३ १८०-१८२ तपसि रमध्वम् । १९८ २३१ सप्तमं जिनबिम्बक्षेत्रम् । १६४ १८२ तपधर्मविषये दृष्टान्ताः । १९९ २३२ विधिनाऽर्हबिम्बस्य निर्माणम् । १६५ १८३ तपधर्मविषये बलदेवकथानकम् । १९९ २३२-२३६ विधौ आदरः कर्तव्यः । १६६ १८४ तपधर्मविषये ब्राह्मीकथानकम् । १९९२३६-२३८ जिनप्रतिमायाः निर्माणफलम् । १६७-१६९१८४-१८५ तपधर्मविषये आनन्दकथानकम् । १९९२३८-२४५ जिनबिम्बकारककुमारनन्दी तपधर्मविषये सुन्दरीकथानकम् । १९९२४५-२४७ सुवर्णकारकथानकम् । १६९ १८५-१९० उत्तमगुणसङ्ग्रहे द्वितीयसप्तक्षेत्रस्य निगमनम् । १७० १९० मूलद्वारे चतुर्थं उत्तमगुणसङ्ग्रहे द्वितीयं भावप्रतिद्वारम् । २००-२०१ २४८ शीलप्रतिद्वारम् । १७१ भावनायाः फलदर्शनम् । २०२-२०३ २४९ शीलस्य स्वरूपम् । १७२-१९१ भावनाया महिमा । २०४-२०७ २५० शीलस्य अनुरूपकैः योजनम् । १७३ __ १९१ भावनायाः प्रकृष्टतमत्वम् । २०८ २५१ शीलस्य दुष्पाल्यता । १७४-१८४ १९२-१९५ भावधर्मविषये शीलप्रतिपालने दृष्टान्ताः । १८५ १९५ बाहुबलीकथानकम् । २०८२५१-२५७ शीलप्रतिपालने भावधर्मविषये मृगावतीकथानकम्। २०९२५८-२६३ श्रीस्थूलभद्रकथानकम् । १८५ १९६-२०० भावधर्मविषये इलापुत्रकथानकम्। २१० २६३-२६९ शीलप्रतिपालने भावधर्मविषये श्रीराजीमतीकथानकम् । १८५ २००-२०४ कनकवतीकथानकम् । २११ २६९-२८१ शीलप्रतिपालने सुदर्शनकथानकम् । १८५ २०४-२११ दानादिद्वारस्य निगमनम् । २१२ २८२ शीलप्रतिपालने सुभद्राकथानकम्। १८५ २११-२१५ उत्तमगुणसङ्ग्रहाख्ये द्वितीयउत्तमगुणसङ्ग्रहाख्ये द्वितीय मूलद्वारे पञ्चमं विनयप्रतिद्वारम् ।२१३ २८२ मूलद्वारे तृतीयं तपः विनयस्य निरुक्तम् । २१४ २८३ प्रतिद्वारम् । १८६ २१६ । विनयस्य भेदप्रभेदाः । २१५ २८३ तपः शब्दस्य निरुक्तम् । लौकिकविनयस्य प्रकाराः । २१६-२१८ । २८४ ل سه १८७ २१६ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 ... 534