Book Title: Hemchandracharya Ane Temne Rachel Mahadev Battrishi Stotra
Author(s): Sheelchandravijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
XAIN
श्री महादेव - द्वात्रिंशिका ॥
प्रशान्तं दर्शनं यस्य, सर्वभूताऽभयप्रदम् । माङ्गल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते ॥
॥१॥
महत्त्वादीश्वरत्वाचच, यो महेश्वरतां गतः । राग-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् ॥
॥ २ ॥
महाज्ञानं भवेद् यस्य, लोकालोकप्रकाशकम् । महादानं महाध्यानं, महादेवः स उच्यते ॥
महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके। निर्जिता येन देवेन, महादेवः स उच्यते ॥
॥
४
॥
राग-द्वेषौ महामल्लौ, दुर्जयौ येन निर्जितौ । महादेवं तु तं मन्ये, शेषा वै नामधारकाः ॥
शब्दमात्रो महादेवो, लौकिकानां मते मतः । शब्दतो गुणतश्चैव, मूर्तितो जिनशासने ।
शक्तितो व्यक्तितश्चैव, विधान लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते ॥
॥
७
॥
नमोऽस्तु ते महादेव !, महादोष विवर्जित ! । महालोभविनिर्मुक्त !, महागुणसमन्वित ! |
॥ ८
॥
महारागो महाद्वेषो, महामोहस्तथाऽपरः । कषायाश्च"हता येन, महादेवः स उच्यते ।।
महाक्रोधो महामानो, महामाया महामदः । महालोभो हतो येन, महादेवः स उच्यते ॥
॥ १० ॥
महाकामो हतो येन, महाभयविवर्जितः । महाव्रतोपदेशी च, महादेवः स उच्यते ॥
॥ ११ ॥
HAS
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26