Book Title: Hemchandracharya Ane Temne Rachel Mahadev Battrishi Stotra
Author(s): Sheelchandravijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ ॥ १२ ॥ ॥ १४ ॥ महादया" दमो यस्य, महाक्षान्तिर्महातपाः । महामौनी महायोगी, महादेवः स उच्यते ॥ महावीर्य महाधैर्य, महाशीलं महागुणाः । महापूजार्हकत्वाच्च", महादेवः स उच्यते ॥ ॥ १३ ॥ स्वयम्भूतं यतो ज्ञानं, लोकालोकप्रकाशकम् । अनन्तवीर्य-चारित्रं, स्वयम्भूः सोऽभिधीयते ॥ शिवत्वाच्च जिनः प्रोक्तः, शङ्करश्च प्रकीर्तित : । कायोत्सर्गी च पर्यङ्की, स्त्रीभूषादिविवर्जित": ॥ ॥ १५ ॥ अनाकारश्च साकारो, मूर्त्तामूर्तस्तथेश्वरः । परमात्मा च बाह्यात्मा, अन्तरात्मा तथैव च ॥ ॥ १६ ॥ परमात्मा (? परात्मा) ज्ञानयोगेन, बाह्यात्मा परमव्ययः । परा" क्षान्तिरहिंसा च, परमात्मा स उच्यते ॥ ॥ १७ ॥ ॥ परमात्मा सिद्धिसम्प्राप्तौ, बाह्यात्मा तु भवान्तरे । अन्तरात्मा भवेद् देहे, इत्येष त्रिविधः शिवः ॥ ॥ १८ ॥ सकलो दोषसंयुक्तो , निष्कलो दोषवर्जितः । पञ्चदेहविनिर्मुक्तः, सम्प्राप्तः परमं पदम् ॥ ॥ १९ ॥ एकमूर्तिस्त्रयो भागा, ब्रह्मा (ब्रह्म) - विष्णु - महेश्वराः । तान्येव पुनरुक्तानि, ज्ञान-चारित्र-दर्शनैः ॥ ॥ २० ॥ कार्यं विष्णुः क्रिया ब्रह्मा, कारणं तु महेश्वरः । कार्य-कारणसम्पूर्णो, महादेवः स उच्यते ॥ ॥ २१ ॥ प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृत । अभीचिर्जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥ ॥ २२ ॥ - COVOIDj

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26