Book Title: Hemchandracharya Ane Temne Rachel Mahadev Battrishi Stotra
Author(s): Sheelchandravijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
CHAR
॥ २३ ॥
वसुदेवसुतो विष्णु-र्माता वै देवकी स्मृता । रोहिणी जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ।। पेढालस्य सुतो रुद्रो, माता वै सत्यकी स्मृता । मूलं तु जन्मनक्षत्र, एकमूर्तिः कथं भवेत् ? ॥
॥ २४
॥
॥ २५
२८ ॥
चतुर्मुखो भवेद् ब्रह्मा, त्रिनेत्रस्तु महेश्वरः । चतुर्भुजो भवेद् विष्णुः, एकमूर्तिः कथं भवेत् ? ॥ रक्तवर्णो भवेद् ब्रह्मा, श्वेतवर्णो महेश्वरः । कृष्णवर्णो भवेद् विष्णुः, एकमूर्तिः कथं भवेत् ? ॥
॥ २६ ॥
ज्ञानं विष्णुः सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते ।.. सम्यक्तवमीश्वरः प्रोक्तः, अहन्मूर्तिस्त्रयात्मिका ॥
॥ २७ ॥
४३
॥ २९
॥
क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम सूर्याख्याः ।। इत्यतेऽष्टौ भगवति, वीतरागे गुणाः प्रोक्ताः ॥ ॥ २८ ॥ क्षितिरित्युच्यते क्षान्ति-र्जलं शान्तिः प्रसन्नता । निस्सङ्गता भवेद् वायु – हुताशो योग उच्यते ॥ यजमानो भवेदात्मा, नभो दान-दयादिभिः । सोममूर्तिर्भवेच्चन्द्रो, ज्ञानमादित्य उच्यते ॥ पुण्य-पापविनिर्मुक्तो, राग-द्वेष विवर्जितः । . अतोऽर्हद्भ्यो नमस्कारः, कर्तव्यः सिध्धिमिच्छता ॥ ॥ ३९ ॥
४६
॥ ३० ॥
अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्त - स्तस्यान्ते परमं पदम् ॥
॥ ३२ ॥
भवबीजाङ्कुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै ।
॥ ३३ ॥
महादेव बत्तीसी ॥
UAGE
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26