Book Title: Hemchandracharya Ane Temne Rachel Mahadev Battrishi Stotra
Author(s): Sheelchandravijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ anm AAR परिशिष्टम् सिद्धहेमशब्दानुशासनबृहद्वृत्तौ “अहँ इति सूत्रं कनकप्रभसूरीय लघुन्यासस्यांशश्च ॥ मूलम् : - "अर्ह इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं सिद्धचक्रस्यादिबीजं. सकलागमोपनिषद्भूतं.अशेषविघ्नविधातनिघ्नं अखिलदृष्टा दृष्टफलसंकल्पकल्पद्रुमोपमं आशास्त्राध्यायनाध्यापनावधि प्रणिधेयम् । प्रणिधानं चानेनाऽऽत्मनः सर्वतः संभेदस्तदभिधेयेन चाभेदः । वयमपि चैतच्छास्त्रारम्भे प्रणिदध्महे । अयमेव हि तात्त्विको नमस्कार इति” || १. लघुन्यासांश :- सकलेति । सकलाः समस्ता ये आगमा लौकिका लोकोत्तराश्च तेषामुपनिषद्भूतं रहस्यभूतम् । ननु अर्हमित्यस्याहद्वाचकत्वे सति कथं लौकिकागमानामुपनिषद्भूतमिदम् ? इति । सत्यम् । सर्वपार्षदत्वाच्छब्दा नुशासनस्य समग्रदर्शनानुयायी नमस्कारो वाच्यः । अयं चाहमपि तथा । तथा हि ॥ ___“अकारणोच्यते विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तदन्ते परमं पदम् ॥ ___ इति श्लोकेनार्ह शब्दस्य विष्णु-प्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अहमितिपदमुपनिषद्भूतमित्यावेदितं भवति . । तदन्ते इति तुरीयपादस्यायमर्थः - तस्याहं शब्दस्यान्ते उपरितने भागे परमं पदं सिद्धिशिलारूपं तदाकारत्वादनुनासिकरूपा कलाऽपि परमं पदमित्युक्तम् ॥ QYCHUT

Loading...

Page Navigation
1 ... 22 23 24 25 26