Book Title: Hemchandra kruti Kusumavali Author(s): Hemchandracharya, Publisher: Rushabhdev Chagniramji View full book textPage 5
________________ । उपोद्घातः। अस्ति खलु सर्वासाम् भाषाणामाद्यजननी विवुधभारती। , तत्र च सर्वथैवोपयुज्यमानं मन्दामन्दमतिसाधारणं शब्दानु शासनं लिङ्गानुशासनं काव्यानुशासनादि च भगवता कलि. कालसर्वज्ञेनाऽऽचार्यहेमचन्द्रेण व्यरचि । तच्चेदं सर्व मूलमानं स्व. श्रेष्ठिवर्य नेमचंद्र पोपटलाल महाशयसद्व्यसाहाय्येन प्रकाश्यमानमस्माभिः शिशूनामभ्याससौकर्यायेति विज्ञापयति 'श्री ऋषभदेवजी छगनीरामजी' नाम्नी संस्था। विषयानुक्रमः। पृष्ठः विपयः । पृष्ठः विपयः १-१९० प्रथमाध्यायत १९७-२०४ न्यायसंग्रहः। उणादिना सह २०५-२४ लिङ्गानुशासनम्। सप्तमाध्यायप- २२५-४० काव्यानुशासनर्यन्तम्। सूत्राणि । १९१-९२ अनुवन्धफलम् । २४१ अन्ययोगव्य० १९२ वृत्गणफलम् । द्वात्रिंशिका । १९२-९४ अनिट्कारिका।। अयोगन्य० १९४९६ संग्रहन्लोकाः। द्वात्रिंशिका। - % DPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 263