Book Title: Hasta Sajjivanama
Author(s): Meghvijay
Publisher: Mohanlalji Jain Granthamala Indore

View full book text
Previous | Next

Page 8
________________ अस्यग्रन्थकार स्यवशवृक्षएवम् यथा-- हीराविजयः कनकविजयः शीलविजयः कमलविजयः सिद्धिविजयः चारित्रविजय. . कृपाविजयः मेघविजयः अस्य हस्तविद्यादर्शकाद्धस्तसञ्जीवनग्रन्थादन्यान्यपि भिन्नभिन्न विषयाण जैनमन्थान्युपलभ्यन्ते तानि यथा १ देवानंदाभ्युदयमहाकाव्यम् २ शान्तिनाथ चरित्रमहाकाव्यम् १ सप्तसर्गात्मभूतोऽयं ग्रन्थः श्रीमाधकविविरचितस्य शिशुपालवधस्य पादपूर्तिरूपः श्रीविजयदेवसूरिचरित्रवर्णन, रचनासमयस्तु वीक्रमीय १७२७ तमोवर्षो दर्शितः ।अयं श्री यशोविजयजी जैन ग्रन्थमालायां मुद्रापितः ।। २ नैषधीय काव्यस्य पादमेकं स्वकीयं पादत्रयं प्रथितं श्री शान्तिनाथचरित्रमहाकाव्यं सुललितपद्येन रचितं, तस्यकिञ्चिद् पद्यानि पाठकानां मनोह्लादनाय दार्शतानि । यथा--- श्रियामभिव्यक्तमनोनुरक्तता विशालसालतितयश्रियास्फुटा । तयावभासेस जगत्त्रयी विभुर्वलत् प्रतापावाल कीर्तिमण्डलः ॥ १ ॥ निपीय यस्य क्षितिरक्षीणः कथा सुरासुराज्यादिसुखं बहिर्मुखम् । प्रपेदिरेऽन्तः स्थिरतन्मयाशयाः सदासदानन्दभूतः प्रशंसया ॥२॥ यथा श्रुतस्येह निपीय तत्कथास्तथाद्रियन्ते न बुधासुधामपि । सुधा भूजां जन्मन तन्मनः प्रियं भवेद् भवेयत्र न तत् कथाप्रथा ॥ ३ ॥ यदीय पादाम्बुजभक्तिनिर्भरात् प्रभावतस्तुल्यतया प्रभावतः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 322