Book Title: Hasta Sajjivanama
Author(s): Meghvijay
Publisher: Mohanlalji Jain Granthamala Indore
View full book text
________________
(२) शर्केश्वरो दक्षिणावर्तशङ्खस्तद्वत् पार्श्व-समीपं यस्य जिनसन्निधानात्स कलकामनासिद्धेः यद्वा श्रिया चतुस्त्रिंशदतिशयरूपया ईशः समर्थस्तं पुनः किं० खं स्वर्गस्तदीश्वरा इन्द्राः पार्थे यस्य तम् । अत्र पार्श्ववृषभयोरेवं नमस्कार द्वयोहस्तयोग्रे वक्ष्यमाण तद्धयानात् इन्द्रसेवा कथनेन हस्तेऽधिष्ठात्री पञ्चाङ्गुलिर्देवी सा ऐन्द्री शक्तिरिति देवेन्द्राधिकारः सूचितः । " हस्तयोरिन्द्रोऽधिदैवतामति ” सौश्रुत शारीरे ॥
अथ निमित्तशास्त्राणां सर्वलोकसंमतत्त्वेन लिष्टनमस्कारः । श्रिया ईशं स्वामिन विष्णुं खेश्वरः सुरेन्द्रः पार्था यस्य इन्द्रानुजत्वात्. यद्वा श्रीश्च संखेश्वरः पाञ्चजन्यः पार्थे यस्य शंखचक्रादि धारित्वात् , अनेन हस्ते वक्ष्यमाण लक्षणज्ञापनं जिनवृषभं दैत्यजेषु मुख्यं अनेन शास्त्रविपक्षं नास्तिकादिध्वंसः ख्यापितः । हरभक्तमते-श्रियायुक्तः ईशो भवानीपतिस्तम् । किं-जिनोऽन्यसिंहादिस्वापदजेता वृषभोयस्य, अनेन इश्वरस्य प्रभुत्वशक्तिनिवेदिता यत्प्रसादानिर्बलोऽपि सबलस्तस्य प्रभावे किमुच्यत इति शेषं स्पष्टम् ॥ १॥
अथ लक्षणविद्या प्रकाशकत्वात् श्रीऋषभदेवस्य स्वतोऽप्याशीर्वादलक्षणं ब्रह्मणः श्लेषण मङ्गलमाह--
श्रीनाभेयः प्रभुर्जीयात् सर्वज्ञो जगदीश्वरः।
येन लाक्षणिकी विद्या निर्दिष्टा भुवनश्रियै ॥ २॥ श्रीनाभेय इति । लक्षणमिह स्त्रीपुरुषाङ्गाकाररूपं यद्वातदुपलक्षणात् सर्वाः द्वासप्ततिकलाः पुरुषस्य; चतुषष्टिकलाः स्त्रीणां; श्रीऋषभेण भगवता प्रकाशिता, इत्ययं स्मरणीयोऽधिकारात् । विधिपक्षे येन विद्या ब्राह्मी शक्तिरूपा निर्दिष्टा-प्रकाशिता प्रादुः कृताजनिता इति यावत् किं. लाक्षणिकी लक्षण प्रधाना तत्र धर्ममोक्षयोर्याविद्यातल्लक्षणं विद्यावाङ्गुष्टमूलजैरिति वक्ष्यते । पठनपाठनरूपाविद्यातल्लक्षणं दक्षिणइस्तकरभे काम विद्या संगीत चातुर्यादिविज्ञानं तल्लक्षणं वामहस्ते विद्यारेखा । इति यद्वा
"Aho Shrutgyanam"

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 322