Book Title: Hasta Sajjivanama
Author(s): Meghvijay
Publisher: Mohanlalji Jain Granthamala Indore

View full book text
Previous | Next

Page 17
________________ ( ३ ) लक्षणं व्याकरणसूत्रं-उदात्तानुदात्तादि स्वरपूर्वं शब्दानुशासनं तत् प्रधाना वैदिकी यद्वा लक्षणा संभवा लक्षणा शब्दस्य द्वितीयावृत्तिरनया साहित्यशास्त्रं सर्वमावेदितम् । लक्षणमसाधरणधर्मस्तत्प्रधाना तर्कविद्या लक्षणं हस्ते दीक्षारेखादि लक्षणं तत् प्रधाना अगमविद्या व्रतं विना आगमानधिकारात् ब्रतमापि करलक्षणादेवज्ञात्वादेयं यदुक्तं कररेखाप्रकरणे-- ईयकरलखणमेयं समासओदेसियं जणस्तहियं । युवायरिएहिं नरं परिखिऊणय वयं दिज्झा ॥१॥ यद्वा-- धम्मो मंगलमुकिलु" इति धर्म लक्षण, अंहिसा संजमो तवो इतिविभाग: तथायथा चतुर्भिः कनक परीक्ष्यते निर्घर्षणछेदनतापताडनैः। तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपो दया गुणः ॥१॥ ततः परीक्षाया लक्षणं विना अयोग्याल्लक्षणस्यैव प्राधान्यं ततो लाक्षणिकीति वचसा सकलविद्यात्मकस्य भारत्या अङस्य संग्रहः ॥ २ ॥ " आद्यन्त ग्रहणे मध्यग्रहणमिति” न्यायात् श्रीऋषभाशीर्वादमुक्त्वा श्रीवर्द्धमानप्रभोश्चरमतीर्थकरस्य शासननेतुराशीमङ्गलं पुष्टं मङ्गलं पुष्टविघ्नविनाशायेत्याशंसायामाइ-- श्रीवर्धमानो जयतु सर्वज्ञानि शिरोमणिः । पञ्चहस्तोत्तरोवीरः सिद्धार्थनृपनन्दनः ॥ ३ ॥ १ इतिकरलक्षणमिदं समासतः दर्शितं जनस्यहितम् पूर्वाचार्यैः नरं परीक्ष्य व्रतं दीयते ॥ १ ॥ २धम्मोमङ्गलमुक्किंठं अहिंसा संयमो तवो देवावितं नमसंति जस्स धम्मे सयामणो ॥१॥ धर्मों मङ्गलमुत्कृष्टमाहिसा संजमः तपः देवाअपि तं नमस्यान्त यस्य धर्मे सदामनः ॥ १॥ दशवकालिकसूत्र अ० १. गा० १ ---- - "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 322