Book Title: Hasta Sajjivanama Author(s): Meghvijay Publisher: Mohanlalji Jain Granthamala Indore View full book textPage 7
________________ अर्हम् प्रस्तावना. इह खलु जैनसाहित्यवेत्ता कविचक्रचक्रचूडामणिः श्रीमहामहोपाध्याय श्रीमेघविजयगाणः कदाअवनीम्पावयाञ्चकारेत्यादि जिज्ञासायामुच्यते अयं श्रीमानष्टादशाव्द्यां श्रीतपागच्छगगनाङ्गणमाणि, रकबर बादशाह प्रबोधयिता, श्रीजगद्गुरु हीरविजयसूरिपट्टपरं परानुयातः जैन शासन रसिक श्री कृपाविजयशिष्य आसीत्, स च विजयसूरिपार्श्वे ' उपाध्याय ' पदवीजग्राह, इति निश्चियते । तन्निर्मितनैषधीयपादपूर्तिरूपश्रीशान्तिनाथचरित्र प्रान्तभागेऽयमुल्लेखो दृश्यते । यथा--- तदनुगणधरावली पूर्वदिग्भानुमाली विजयपदमपूर्व हीरपूर्व दधानः ।। ६६ ।। कनक विजयशर्माऽस्यान्तिषत् प्रौढधर्मा शुचितरवरशीलः शीलनामा तदीयः कमलविजय धीरः सिद्धि संसिद्धितीरस्तदनुज इह रेजे वाचक श्रीशरीरः ॥ ६७ ॥ चारित्रशब्दाद्विजयाभिधान स्त्रयी सगी धृतशीलधर्मा एषां विनेय कवयःकृपाद्याः पद्मास्वरूप समयाम्बुराशौ ॥ ६ ॥ तत् पादाम्बुजभृङ्गमेघविजयः प्राप्तस्फुरद्वाचकः । ख्यातिः श्रीविजयप्रभाख्य भगवत्सूरस्तपागच्छपात् । नुन्नोऽयं निजमेरुपूर्वविजय प्राज्ञादि शिष्यैरिमां चक्रे निर्मल नैषधीय वचनैः श्रीशान्ति चक्रिस्तुतिम ॥ ६९ ॥ "Aho Shrutgyanam"Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 322