Book Title: Hasta Sajjivanama
Author(s): Meghvijay
Publisher: Mohanlalji Jain Granthamala Indore

View full book text
Previous | Next

Page 13
________________ (७) सम्पूर्ण ज्ञानेन भूतभविष्यद्वर्तमान त्रिकाल ज्ञानं भाति, कस्मिन् समये किं भविष्यति शुक्लपक्षे जन्म वा कृष्णपक्षे, वामदक्षिणहस्तयोः सम्पूर्णतत्वं दर्शितम् । तथा चास्मिन् ग्रन्थे हस्तविषयदर्शकानि चित्राणि समावेशितानि यथा पञ्चाङ्गुली देवी चित्रं, पुरुषस्य दक्षिणवामहस्तयोः स्त्रियावाम दक्षिणहस्तयोः भिन्न भिन्न लक्षण दर्शनाय वाम दक्षिणहस्ततलयो चित्रद्वयं मस्तकरेखाया श्चित्रमेकं, द्वत्रिंशल्लक्षणस्य चित्रमेकं समावेशितम् । चात्र ग्रन्थेऽनेकविषयाणि सन्ति पठनपाठन जिज्ञासुनामतीवोपयुक्तं मन्थरत्नं वर्तते । ग्रन्थसंशोधनसमये उपलब्धानि ग्रन्थानि १ पुस्तकमेकं प्रातःस्मरणीय विश्ववन्द्य “ मुनिमहाराजश्री मोहनलालजी जैन ज्ञानभंडार सुरत नगरतः प्राप्तमतीव शुद्धम् । २ पुस्तकमेकंप्राच्यविद्यासं शोधनविद्यामंन्दिर पुना ( भांडारकर इन्स्टिट्यूट ) इत्यस्मात् प्राप्तमतीवाशुद्धम् । ३ पुस्तकमेकं श्रीमद् योगनिष्ट जैनाचार्य बुद्धिसागरसूरि जैन ज्ञान भंडार विजापुर (गुजरात) इत्यस्मात् प्राप्तमतीव शुद्धम् । एतत् पुस्तक त्रयाधारेण भूरिपरिश्रमेणसंशोधितम् । जैन शिष्य ज्योतिषविद्यामहोदधि श्रीमज्जैनाचार्य श्रीजयसूरि थरपरमगुरुवर्य्यस्य कृपया, एतन् सम्पादितम् । तत् संशोधनकणि विश्ववन्य शान्तभूर्ति परमप्रभाविक मुनिमहाराज श्री मोहनलालीय जैन संस्कृत प्राकृत जंगविद्यालयप्रधाना ध्यापस्य वेदान्तवागीश न्यायव्याकरण तर्क साहित्य निष्णातस्य बलिया मण्डलान्तरर्गत छाता ग्रामवास्तव्यस्य पण्डितक्षीतिश्वरशर्मणोत्यन्त सहाय्येन संशोधितम् । तद् बाढं धन्यवादं समर्पयामि । ___ अथ चात्र मानुषशेमुषीसुलभंस्खलितं । शैवलं किलविहायकेवलं निर्मलं किमु नपीयतेजलम् । इतिनान्येन परमकारुणिका विद्वान्सःशोधयित्वानुगृह्णन्त्वित्याशस्ते. श्रीदशाश्रीमाली जैनधर्मशालाभुवन स्थल वेताल पेठ लेखकः पुण्यपत्तनम् वीर सं. २४५६ प्रतापमुनिः कार्तिक कृष्ण १० महावीर दीक्षापर्व. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 322