Book Title: Haribhadrasuri Granth Sangraha Author(s): Jain Granth Prakashak Sabha, Publisher: Jain Granth Prakashak Sabha View full book textPage 3
________________ ॥ औं अहं नमः ॥ भव्यसत्त्वानुग्रहसंस्कृतप्राकृतगद्यपद्यात्मानेकलक्षामितविरहाङ्कचतुश्चत्वारिंशदुत्तरचतुर्दशशतशास्त्रप्रासादसूत्रणसूत्रधार-पूर्वधरासन्नकालवर्ति-सुविहिताग्रणी-सूरिपुरन्दरश्रीमद्धरिभद्रसूरिप्रणीतानि योगदृष्टिसमुच्चय-योगबिन्दु-षोडशक-शास्त्रवार्तासमुच्चयादीनि प्रकरणरत्नानि (तत्रायं प्रथमः)। ॥ योगदृष्टिसमुच्चयः॥ Ma नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन योगं तद्दष्टिभेदतः ॥१॥ इहैवेच्छादियोगानां स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः ॥२॥ कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः। विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥३॥ शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीब्रबोधेन वचसाऽविकलस्तथा ॥४॥ Jain Education internat For Personal & Private Use Only Collw.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 258