Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
10
दीप्रादृष्टि स्वरूपम् ॥
योगदृष्टि- जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् ॥ ९१ ॥ समुच्चयः॥
स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नार्वाग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः ॥ ९२ ॥ अतोऽग्निः क्लेदयत्यम्बुसंनिधौदहतीति च।अम्ब्बग्निसंनिधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ ९३ ॥ कोशपानाहते ज्ञानोपायो नास्त्यत्र युक्तितः। विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद्दश्यते यतः॥ ९४ ॥ दृष्टान्तमात्रं सर्वत्र यदेव सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्यापोद्यते ह्ययम् ॥९५ ॥ द्विचन्द्रस्त्रप्नविज्ञाननिदर्शनबलोत्थितः । निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ ९६ ॥ | सर्व सर्वत्र चाप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनन न किंचन ॥९७ ॥ ४ अतीन्द्रियार्थसिद्धयर्थं यथालोचितकारिणाम्। प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् ॥ ९८॥ है गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् ॥ ९९ ॥
एतत्प्रधानः सच्छाद्धः शीलवान् योगतत्परः। जानात्यतीन्द्रियानांस्तथा चाह महामतिः॥ १० ॥ आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् ॥१०१॥
FACE5%
AL
HANRANH
Jain Education India
For Personal & Private Use Only
IMiww.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 258