Book Title: Gyansara Ashtak
Author(s): Yashovijay
Publisher: Ashapuran Parshwanath Jain Gyanbhandar

View full book text
Previous | Next

Page 74
________________ प्रशस्तिस्वरूपकीर्तनम् पूर्णो मग्नः स्थिरोऽमोहो, ज्ञानी शान्ते जितेन्द्रियः । त्यागी क्रियापरस्तृप्तो, निर्लेपो निःस्पृहो मुनिः ॥१॥ विद्याविवेकसम्पन्नो, मध्यस्थो भयवर्जितः । अनात्मशंसकस्तत्त्वदृष्टिः सर्वसमृद्धिमान् ॥२॥ ध्याता कर्मविपाकानामुद्विग्नो भववारिधेः । लोकसंज्ञाविनिर्मुक्तः, शास्त्रदृग् निष्परिग्रहः ॥३॥ शुद्धानुभववान् योगी, नियागप्रतिपत्तिमान् । भावार्चाध्यानतपसां भूमिः सर्वनयाश्रितः ॥४॥ स्पष्टं निष्टंकितं तत्त्वमष्टकैः प्रतिपन्नवान् । मुनिर्महोदयज्ञानसारं, समधिगच्छति ॥५॥ निर्विकारं निराबाधं, ज्ञानसारमुपेयुषाम् । विनिवृत्तपराशानां, मोक्षोऽत्रैव महात्मनाम् ॥६॥ चित्तमार्दीकृतं ज्ञानसारसारस्वतोर्मिभिः । नाप्नोति तीव्रमोहाऽग्निप्लोषशोषकदर्थनाम् ॥७॥ अचिन्त्या काऽपि साधूनां, ज्ञानसारगरिष्ठता । गतिर्ययोर्ध्वमेव स्यादधःपातः कदाऽपि न ॥८॥ क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः । दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः ॥९॥ ७४

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80