Book Title: Gyansara Ashtak
Author(s): Yashovijay
Publisher: Ashapuran Parshwanath Jain Gyanbhandar

View full book text
Previous | Next

Page 75
________________ ज्ञानपूतां परेऽप्याहुः, क्रियां हेमघटोपमाम् । युक्तं तदपि तद्भावं, न यद् भग्नाऽपि सोज्झति ॥१०॥ क्रियाशून्यं च यद्ज्ञानं, ज्ञानशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥११॥ चारित्रं विरतिः पूर्णा, ज्ञानस्योत्कर्ष एव हि । ज्ञानाद्वैतनये दृष्टिर्देया तद्योगसिद्धये ॥१२॥ रचनाक्षेत्रकालादि प्रशस्तिः सिद्धि सिद्धपुरे पुरन्दरपुरस्पर्धावहे लब्धवांश्चिद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि । एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणां, तैस्तैर्दीपशतैःसुनिश्चयमतैर्नित्योऽस्तु दीपोत्सवः ॥१३॥ केषांचिद्विषयज्वरातुरमहो चित्तं परेषां विषाऽऽवेगोदर्ककुतर्कमूच्छितमथान्येषां कुवैराग्यतः । लग्नालर्कमबोधकूपपतितं चास्ते परेषामपि, स्तोकानां तु विकारभाररहितं तज्ज्ञानसाराश्रितम् ॥१४॥ जातोद्रेकविवेकतोरणततौ धावल्यमातन्वते हृद्गेहे समयोचिते प्रसरति स्फीतेच गीतध्वनौ । पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्गयाऽभवन्नैतद्ग्रन्थमिषात् करग्रहमहश्चित्रश्चरित्रश्रियः ॥१५॥ ७५

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80