Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिसीयगृहकर्मप्रकाशिका । होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाच हीन्धनार्या समिद्भवेत" ॥ तत्रैव कर्मविशेषे इध्यनिषेधः ॥ “अङ्ग होमसमितन्त्रसाष्यन्त्याख्येषु कर्मप्त । येषां चैतदपर्युक्तं तेषु तत्सहशेषु च ॥ अक्षभङ्गादिविपदि जलहोमादिकर्मणि । सेामाहुतिषु सर्वासु नैतेषिमो विधीयते” ॥ अथ पवित्रलक्षणं तचैव॥ "अनन्तर्भिणं सायं काशं हिदलमेव च । प्रादेशमाचं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥ एतदेव हि पिचल्या लक्षणं समुदाहृतम् । आज्यस्योत्पवनाथं यत्तदप्येतावदेव तु” ॥ अथ क्षिप्रहामलक्षणं । “एकसाध्येष्वाईष्प न स्यात्परिसमूहनम् । नोदगासादनं चैव क्षिप्रहामा हि ते मताः ॥ न कुर्यात्क्षिप्रहोमेषु हिजः परिसमूहनम् । वैरूपादं च न जपेत्यपदच्च विवर्जयेत्” ॥ अथ प्रायश्चित्तप्रमाणम ॥ “यच व्याहृतिभिहामः प्रायश्चित्तात्मको भवेत । चतस्त्रतत्र विज्ञेयास्स्त्रीपाणिग्रहणे यथा ॥ अपिवाज्ञातमित्येषा प्राजापत्या ऽपि वाऽऽहुतिः । हातव्या निर्विकल्पोऽयं प्रायश्चित्तविधिस्स्मतः” ॥ अथ यागपर्वदिने ऽमावात्यायां पूर्णमास्याञ्च दम्पत्योर्नियमा: कथ्यन्ते ॥ यजमानस्य प्रवासनिषेधः । स्वयं होमा) प्रवासादवश्यं गृहागमनं कर्तव्यम् । स्वद्रव्यविक्रयनिषेधः । बहुलाकिकभाषणनिषेधश्च । सत्यस्यैव वदनम् । अपराले पुनः स्नानादिकम् । दर्श पिण्डपितृयज्ञो वक्ष्यते । तदैव दम्पत्योभीजनम् । रात्रिभोजननिषेधः ।मधु-मांस-लवण क्षार-माष-कोद्रवादिनिषिवद्रव्यभोजननिषेधश्च । एत-दधि-क्षीर-फलादनादिभिस्तृप्तिपर्यन्तं For Private And Personal

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 362