Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
र्णयः । पर्वपुच्छ घटिकाः प्रतिपत्युच्छ घटिकाश्च संयोज्य ता दिवाप्रमाणघटिकापेक्षयाऽधिकाश्चेत्पुच्छ पर्वण्यन्वाधानं, पुच्छप्रतिपदि यागः । दिवाप्रमाणघटिकापेक्षा न्यूनाश्चतुर्दश्यामन्वाधानं, पुच्छपर्वणि यागः । यदा दिवाप्रमाणघटिकास्समास्तदा चतुर्दश्या मन्दाधानं पुच्छ पर्वणि यागः । तदेतत्सर्वं प्राचीनग्रन्ये स्पष्टम् । बोधायनकात्यायनाश्वलायनानां यागकालोऽप्रकृतत्वानोक्तः । पिण्डपितृयज्ञस्य कालं तत्प्रयोगे वक्ष्यामः ॥ तचादौ पाचलक्षणं प्रासङ्गिकमन्यदप्युच्यते ॥ स्रुशेऽरत्निमात्रो, बाहुमात्रा पालाशी स्रुक् । खादिरः स्रवो द्यङ्गुष्ठपरिमित बिलो प्राणवत्कृतमर्यादः । इध्मसजातीय निर्मितेध्मा ईप्रमाणाङ्गष्ठ पृथ्वग्रं चविरमदानसमर्थं काष्ठं मेक्षणमुच्यते । मेक्षणसजातीयद्यङ्गलपृथ्वग्रा दव । वैणवश्शूर्पः । यज्ञियवृक्षनिर्मितमवचननसमर्थमुलूखलं मुसलञ्च । वैकङ्कतमयो यज्ञियवृक्ष जो वा प्रादेशदीर्घश्चतुरङ्गुलविस्तृतस्त्र्यङ्गुल चतुरङ्गुलोङ्खा वा त्वग्बिलश्चमसः || “च प्रमाणानि 'कर्मप्रदीप' ॥ खा देगे वाज्थ पालाशो द्दिवितस्तिः स्स्रुवः स्मृतः । स्स्रुग्बाहुमाचा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः ॥ स्ववाग्रे घ्राण्वत्खातं द्यङ्गुष्ठपरिमण्डलम् । ध्वजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् ॥ वृत्तं चाङ्गुष्ठपृथ्वग्रमवदानक्रियात्तमम् । एषैव दव यस्तच विशेषस्तमहं ब्रवे ॥ द द्यङ्गुलपृथ्वग्रा तुरीयानं तु मेक्षणम्" ॥ गृह्यातङ्ग्रहेऽपि ॥ “खादिरोऽरत्निदीर्घः स्यात् स्रुवङ्गुष्ठपर्ववृत्तः । पास स्रुचं बाहुमाचीं पाणितलाकार पुष्कलाम् ॥ त्वग्बिलां त्वग्रे कुर्वीत
For Private And Personal

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 362