Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
मात्रान् खादिरान् पालाशान् वा सत्वक्कानष्टादशेध्मान्बभीयात | खादिर-पालाशाभावे, आश्वत्थानादुम्बरान्सर्ववृक्षजान्वा गृही यात् । विभीतक तिल्वक-बाधक नीव-निम्ब राजवृक्ष- शाल्मल्यर- दधित्य- कोविदार - श्लेषमान्तक वर्जम् ॥ ततः स्कन्ध स्थानादुपरिच्छिन्नान् साग्रानरत्निमाचान् बाहुमाचान्वा बर्हिष आनीय परिस्तरणार्थं बभीयात् । कुशालाभे विश्वामिचादीन् सर्वेट - पानि वा गृह्णीयात् । शक तृण- शर शीर्य-बल्वज-मुतव नलशुण्ठवर्जम् ॥ पिण्डपितृयज्ञादौ मूलसमीपप्रदेशे छिन्नान्दर्भीन् गृह्णीयात् । अथाज्यं स्थालीपाकार्थं व्रीहीन यवान्वाऽऽज्यस्थानीं मेक्षणं स्रुक् - स्तुवै निर्वपार्थं कांस्यपाचं चरुस्थालीमुलूखल मुसलं शूर्पमनुगुप्ता अपः पूर्णपाचच्चापकल्पयेत् । सङ्कल्पप्रत्येतदन्तं कर्मन्वाधानमा पवसथिकमित्याचक्षते ॥ एतत्कर्म यागस्य पूर्वदिने कर्त्तव्यम् । ततः परेद्युः प्रतिपदि प्रातहीमानन्तरं तूष्णीं समिधमाधाय भूमिजपपरिसमूह ने कुर्यान्नवा कुर्यात् । यदि सङ्कल्यानन्तरं ब्रह्मवरणं न कृतं तदाऽस्मिन्नेव काले कुर्यात् । अमुक-स्थालीपाकहोमकर्मणि ब्रह्माणं त्वामहं वृणे इति विप्रहस्ते दर्भान्दद्यात् । वृतोऽस्मि कर्मकरष्यामीति ब्रह्मा प्रतिवदेत् ॥ ततो यजमानोऽग्रेणाग्निं गत्वाऽनेईक्षिणत आग्न्यमारभ्य दक्षिणाग्रामविच्छिन्नामुदकधारां दत्वा, प्रागग्रान्दर्भान् ब्रह्मासनार्थमास्तीर्य्य, यथेत मागत्य, पाचाण्यासादयति ॥ ततो ब्रह्माऽग्नेरुत्तरतः शिखाम्बध्वाऽप उपस्पृश्य यज्ञोपवीत्याऽऽचम्या ग्रेणाग्निं गत्वाऽग्नेर्द्दक्षिणत आस्तीर्णदर्भणां पुरतः प्रत्यङ्मुखस्तिष्ठन्वा मच्चस्ताङ्गुष्ठानामिकाभ्या
1
For Private And Personal

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 362