Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहकर्मप्रकाशिका । भोजनम् । विहितपदार्थभोजनस्येश्वरत्वाक्षोधुकत्व-सर्वकाम्यत्व-प्रजापश्वादिप्राप्तिः फलम् ॥ भोजनत्यागे उक्ताविपरीतफलं' इति मानतन्तव्येनर्षिणतम् ॥ दम्पत्यारधश्शायनं जागरणच । तदर्थं पुण्यकथाश्रवणं कथनं वा । स्मरण-कीर्तनकेलि-प्रेक्षण-गुह्यभाषण-सङ्कल्पाध्यवसाय-शुल्लोत्सर्जनात्मकाष्टविधमैथुननिषेधः । एतदेव ब्रह्मचर्य गृहस्थस्य । “गृहे पत्न्या स्थालीपाकेऽनुष्ठीयमाने ग्रामान्तरस्थस्य यजमानस्य नोपवास” इति केषाश्चिन्मतम । एते नियमा आहिताग्निनाऽप्यनुष्ठेयाः । अन्येऽपि नियमविशेषा अध्वर्यु शाखाप्रतिपादिता ग्राह्याः । तदुक्तं गोभिलेन । “यञ्चाम्नायो विदध्यात्” इति ॥ अस्य भाष्यम् ॥ अध्वर्यु-प्रत्ययत्वादग्निहोत्रस्य तदाम्नायं विहितं स्यादिति समुच्चयार्थमिदमुक्तमिति । अक्षरार्थस्तु यं च पदार्थजातमाम्नायोऽध्वर्यु शाखा विदध्यादिधानं कुर्यात्तमपि गृह्णीयादिति विशेषः । चकारः स्वशाखोदितकर्मसमुच्चयार्थः ॥ अथ प्रयोगः ॥ तत्रान्वाधानदिने प्रातः कृतनित्यक्रियः प्रातरौपासनं विधाय, कुशेषासीनो दक्षिणहस्तानामिकया ब्रह्मअन्यियुक्तं कुशपविच कुशांश्च धारयमाण: पत्न्या सह प्राणानायम्य सङ्कल्पं करोति । देशकाला सङ्कीर्त्य ममोपात्तसमस्तदुरितक्षयहारा परमेश्वरप्रीत्यर्थं पौर्णमासस्थालीपाकं करिष्ये इति पौर्णमास्याम । दर्शस्थालीपाकं करिष्ये इत्यमावास्यायशम् । तेन परमेश्वरं प्रीणयानि । पत्न्यर्थमप्येवमुक्का
भानुत्तरतो निरस्याप उपस्पृशति । ततो ब्रह्मवरणम अथाग्नेः स्थण्डिलं गोमयेन समन्तमपलिम्पति ॥ प्रादेशदय
For Private And Personal

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 362