Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । मेक्षणं सकतवादिवत" | "आज्यस्थाल्या लक्षणं 'कर्मप्रदी। आज्यस्थाली च कर्तव्यातैजसद्रव्यसम्भवा।महीमयीवा कर्तव्या सर्वास्वाज्याहुतीषु च ॥ आज्यस्थाल्याः प्रमाणं तु यथाकामं तु कारयेत् । सुदृढामवणां भद्रामा ग्यस्थाली प्रचक्षते'। चरुस्थाल्या लक्षणं तवैव ॥ "तिर्यगौं समिन्मात्रा दृढा नातिहहन्मुखी। मन्मय्यौदुम्बरीवापि चरुस्थालो प्रशस्यते ॥ औदम्बरी ताम्रमयीत्यर्थः ॥ मुसलोलखले वार्ड स्वायते सुदृढे तथा । इच्छाप्रमाणे भवतः शपं वैणवमेव च" | "चमसलक्षणं 'कातीययनपा वाख्यपरिशिष्टे'। चमसानां तु वक्ष्यामि दण्डाः स्थश्चतुरङ्गलाः । च्यङ्गन्नस्तु भवेत्कन्यो विस्तारश्चतुरङ्गालः ॥ विकङ्कतमयाप्रश्नक्ष्णास्त्वग्विलाश्चमसा: स्मता: । अन्येभ्यो वाऽपिवा कार्यास्तेषां दण्डेषु लक्षणम्" ॥ अन्यचापि । “तच्छाखाश्चमसा दीर्घाः प्रादेशाश्चतुरङ्गनाः। तथैशेत्सेधतो ज्ञेयश्चतरनास्त इत्यपि"। "दारुमयपावनाशे विशेष: 'कर्मप्रदीपें ॥ विनष्ट खसर्व न्युज प्रत्यकस्थलमुदर्चिषि । प्रत्यगग्रञ्च मुसल प्रहरेज्जातवेदसि” ॥ अथेप्रमाणं ॥ “प्रादेशयमिधास्य प्रमाणं परिकीर्तितम् । एवं विधाभिरेवेह समिद्भिः सर्वकर्मसु ॥ समिधोऽष्टादशेध्नस्य प्रवदन्ति मनीषिणः । दर्श च ौर्णमासे च क्रियास्वन्यासु विंशतिः” ॥ समिल्लक्षणमपि तत्रैव ॥ “नाङ्गुष्ठादधिका ग्राया समित्स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥ प्रादेशान्नाधिका नोना न तथा स्या दिशाखिका। न सपा न निर्वीर्या होमेषु च विजानता ॥ समिदादिषु For Private And Personal

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 362