Book Title: Girnarna Navprasiddh Lekhpar Drushtipat
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________
१४
નિન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૨
દેવકુલિકા ૩૮ द. ।। संवतु (त्) १२९१ वर्षे मार्गसी(शीर्षमासे श्री अर्बुदाचले महं [.] श्रीतेजा : पालकारित ठ. लूणसीहवसहिकाभिधान श्रीनेमिनाथचैत्ये श्रीरि(ऋषभ श्रीमहावीर श्रीसंभम(व)देवकुलिका बिंबदंडकलसा(शा)दिसहिता श्रीनागपुरे(*) पूर्वं साधुवरदेव आशी(सी)त् । यन्नाम्ना वरहुडिया इत्याम्नायः प्रसिद्धः । तत्सुतौ सा. आसदेव । लक्ष्मीधरौ । आसदेवसुत सा. नेमड ! आभट । माणिक । सलषण । लक्ष्मीधरसुतास्तु थिरदेव । गुणधर । जगधर (*) भुवणाभिधानाः । ततः साहुनेमडपुत्र । सा. राहड । जयदेव ! सा. सहदेवाख्याः । तत्र सा. राहडपुत्र जिणचन्द्र । दूलह । धणेसर । लाहड । अभयकुमार संज्ञा: 1 सा. जयदेव पुत्र वीरदेव । देवकु (*)मार । हालूनामानः । सा. सहदेव पुत्रौ सा. खेढागोसलौ । इत्येवमादिसमस्तनिजकुं(कु)टुम्बसमुदायसहितेन । सा. सहदेवेन सु(शु)द्धश्रद्धया कर्मनि रार्थमियं कारिता । शिवमस्तु । (श्री. अर्जु-प्राचीन-*न-सेमसंघोs, Mi 3५०, ५, १४०-१४१)
દેવકુલિકા ૩૯ द, ।। संवत १२९१ वर्षे मार्गशीर्ष मासे श्री अर्बुदाचले महं. श्री तेजा : ]पालकारितलूणसीहवसहिकाभिधानश्रीनेमिनाथचैत्ये श्रीअभिनंदन श्रीनेमिनाथदेव श्रीसा(शां)तिदेवकुलिका बिंबदंडकलसा(शा)दिसहिता । श्रीना(*)गपुरवास्तव्य । सा. वरदेव आशी(सी)त् यन्नाम्ना वरहुडिया इत्याम्नायः प्रसिद्धः । तत्सुतौ सा. आसदेवलक्ष्मीधरौ । आसदेवसूत नेमड आभट माणिक सलषण । लक्ष्मीधरसुतास्तु । थिरदेव । गुणधर । जग(★)धर भुवणाभिधानाः । ततः सा. नेमड पुत्र । सा. राहड जयदेव । सा. सहदेवाख्याः । तत्र साहु राहड पुत्र । जिणचंद्रख्याः । दूलह ! धणेसर । लाहड़ अभयकुमारसंज्ञाः । सा. जयदेवपुत(त्र) वीरदेव देवकुमार हालूनामान[:] (*) सा. सहदेवपुत्रौ खेढागोसलौ इत्येवमादिसमस्तनिजकुंटुं(कुटुम्बसमुदायसहितेन । सा. राहड पुत्र । जिणचंद्र धणेश्वर । लाहड । माता वरी नाईक । वधु । हरियाही श्रेयोर्थं शुद्ध श्रद्धया कर्मनिर्जरार्थं इयं कारिता ।
(मेन, मां उ५५, पृ० १४४-१४५)
દેવકુલિકા ૩૮ (१) ॐ स्वस्ति सं[वत्] १२९६ वर्षे वैशाखसुदि ३ श्रीशāजयम(२) हातीर्थे महामात्यश्रीतेज : ]पालेन कारित नंदीस( श्व )रवर चैत्ये ] (३) पश्चिममण्डपे श्रीआदिनाथबिंबं देवकुलिका दंडक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24