Book Title: Girnarna Navprasiddh Lekhpar Drushtipat
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________
१८
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૨
संसारासारतां विचित्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसा विचित्य श्रीनागपुरीयवरहुडियासंताने सा. आसदेवसुत साहुनेमडसुत राहड जयदेव सा. सहदेव तत्पुत्र संघ सा. खेढा संघ सा. गोसल सा. राहडसुत सा. जिणचंद्र धणेसर लाहड देवचंद्रप्रभृतीनां चतुर्विधसंघस्य पठनार्थं वाचनार्थ चात्मश्रेयोर्थं पंचांगीसूत्रवृत्तिपुस्तकं लिखापितमिति ॥छा।
वरहुडिया साधु, राहडसुत सा. लाहडेन श्रेयोऽर्थं व्यवहार द्वितीयखंडं लिखापितमिति ॥ छ ॥ संवत् १३०९ वर्षे भाद्रपद सुदि १५ ॥
अस्तीह श्रेष्ठपर्वप्रचयपरिचितः क्ष्माभृदाप्तप्रतिष्ठः,
सच्छायश्चारुवर्णः सकलसरलतालंकृतः शस्तवृत्तः । पल्लीवालाख्यवंशो जगति सुविदितस्तत्र मुक्तेव साधुः,
साधुव्रातप्रणंता वरहुडिरिति सत्ख्यातिमान् नेमडोऽभूत् ॥१॥ तस्योच्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो,
जज्ञेऽतः सहदेव इत्यभिधया लब्धप्रसिद्धिर्जने । उत्पन्नो जयदेव इत्यवहितस्वान्तः सुधर्मे तत
स्तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मी: तथा नाइकिः ।।२।। आद्याया जिनचंद्र इत्यनुदिनं सद्धर्मकर्मोद्यतः,
पुत्रश्चाहिणी संज्ञिता सहचरी तस्य त्वमी सूनवः । ज्येष्ठोऽभूत् किल देवचंद्र इति यो द्रव्यं व्ययित्वा निजं,
सत्तीर्थेषु शिवाय संघपतिरित्याख्यां सुधीलब्धवान् ॥३॥ नामंधराख्योऽथ महाधराख्योऽतो वीरधवलाभिध-भीमदेवौ । पुत्री तथा धाहिणी नामिकाऽभूत् सर्वेऽपि जैनांहिसरोज गाः ॥४॥ श्रीदेवभद्रगणिपादसरोरुहालेभक्त्यानमद् विजयचंद्रमुनीश्वरस्य । देवेन्द्रसूरिसुगुरोः पदपद्ममूले तत्रान्तिमौ जगृहतुर्यतितां शिवोत्कौ ॥५॥ नाइकेस्तु सुता जातास्तत्र ज्येष्ठो धनेश्वरः । खेतूनाम्नी प्रिया तस्य अरिसिंहादयः सुताः ॥६॥ द्वैतीयीक: सुसाधुश्रुतवचनसुधास्वादनातृप्तचित्तः,
श्रीमज्जैनेन्द्रबिम्बप्रवर जिनगृहप्रोल्लसत्पुस्तकादौ । सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाहडो नामतोऽभूत्, लक्ष्मी श्रीरित्यभिख्या सुचरितसहिता तस्य भार्या सदार्या ||७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24