Book Title: Ek Aetihasik Jain Prashasti
Author(s): Punyavijay
Publisher: Punyavijayji

View full book text
Previous | Next

Page 5
________________ २०२ ] कृतसङ्घसत्कृती वाचाचयतां चादापयतां तौ च रूप्यनाणकयुग् । ददतुश्च सितापुञ्जं समस्ततन्नागरिकवणिजाम् ॥ २८ ॥ कृतवन्तौ तावित्यादि विहितचतुर्थव्रतादरौ सुकृतम् । आगमगच्छेशश्रीविवेकरत्नाख्यगुरुवचनात् ॥ २६ ॥ अथोत्तम पर्वतकान्हनामकौ सार्थोद्यमी सूरिपदप्रदापने । आकारितानां च समानधर्मिणाम् नानाविधस्थानसमागतानाम् ॥ ३० ॥ पुंसां दुकूलादिकदानपूर्वकं समस्त सद्दर्शनसाधुपूजनात् । महामहं तेनतुरुत्तरं तौ पवित्रचित्तौ जिनधर्मवासितो ॥ ३१ ॥ युग्मम् । आगमगच्छे विभूनां सूरिजयानन्दसद्गुरोः क्रमतः । श्रीमद्विवेक रत्नप्रभसूरीणां सदुपदेशात् ॥ ३२ ॥ शशिमुनितिथि १५७१ मितवर्षे समग्र सिद्धान्तलेखनपराभ्याम् । ताभ्यां व्यवहर-परवतकान्हाभ्यां सुकृतरसिकाभ्याम् ॥ ३३ ॥ Jain Education International पऋतुष डेक मितेऽब्दे १६६६ वृद्धतपगुरूणाम् । श्रीहीरविजयसूरीश्वरप्रभूणां प्रवरशिष्यैः ॥ श्रीकनक विजयगणि- रामविजय श्रेयोत्र ॥ संवत् १७३५ वर्षे आषाढमासे कृष्णपक्षे ६ तिथौ सोमवारे श्रीस्थंभतीर्थे माणिकचोकमध्ये षारूवाडामध्ये लिपीकृतम् ॥ ॥ यादशं पुस्तके दृष्ट तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयताम् ॥ 11 T: 11 ॥ शुभं भवतु ॥ छ ॥ પ્રશસ્તિના સાર ૧. શ્રી વર્ધમાનસ્વામીના મંદિરથી અલંકૃત સÎરપુર(સાંડેરા)માં પ્રાગ્ધારવંશીય (પેરવાડ) જ્ઞાતીય, સુમતિશાહના યશસ્વી અને રાજમાન્ય આભૂ નામને પુત્ર હતા. તેના પુત્ર શ્રેષ્ઠી આસડે હતેા. २. आसउनो न्यायवान्, विनय भने सनमान्य भोष (मोक्ष) नामते। पुत्र हुतो. ते મેષતા ભાઈ વમાન હતા. તેતે સિંહ નામે સદાચારી પુત્ર હતા. ચંડસિંહને સાત પુત્રો હતા. તેમાં સહુથી મોટો પેથડ હતા. જ્ઞાનાંજલિ 3. पेथडने भथी छ नाना आई हता - नरसिंह, रत्नसिंह, यतुर्थ भस (सोथभस), भुग्भस, વિક્રમસિદ્ધ અને ધણુ. ૪. પેથડે અણહિલપાટક પત્તનની પાસે આવેલ સંડેરકમાં પેાતાના ધન વડે પેાતાની કુલદેવતા અને વીરસેશ (?) નામના ક્ષેત્રપાળથી સેવાયેલ અથવા રક્ષિત મેટું ચૈત્યમંદિર કરાવ્યું. ૫. આ શ્લોકને આશય સમજાતા નથી. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9