Book Title: Ek Aetihasik Jain Prashasti
Author(s): Punyavijay
Publisher: Punyavijayji

View full book text
Previous | Next

Page 3
________________ २०० ] Jain Education International ssन्ने य एव निरमापयदुच्च चैत्यम् । स्वस्वैः स्वकीयकुलदैवतवीरसेव्यश- (?) क्षेत्राधिराजसतताश्रिततसन्निधानम् ॥ ४ ॥ वासाऽवनी तेन समं च जाते कलौ कुतौ स्थापय देवहेतोः । वीजापुरं क्षत्रिय मुख्यबीज - सौहार्दतो लोक्करार्द्धकारी ( ? ) ॥ ५ ॥ अत्र रीरीमयज्ञातनन्दनप्रतिमान्वितम् । यश्चैत्यं कारयामास लसत्तोरणराजितम् ॥ ६ ॥ योsकारयत्सचिवपुङ्गववस्तुपाल - निर्मातेऽर्बुद गिरिस्थितनेमिचैत्ये । उद्धारमात्मन इव ब्रुडतो ह्यपार संसारदुस्तरणवारिधिमध्य इद्धः ॥ ७ ॥ गोत्रात्रे (गोत्रेऽत्रै ) वाऽऽद्याप्तविम्बं भीमसाधुविधित्सितम् । यः पित्तलमयं हैमदृढसन्धिमकारयत् ॥ ८ ॥ चरमजिनवरेन्द्रस्फारमूर्तिं विधाय गृहनिवसतौ प्रातिष्ठिपच्छुद्धलग्ने । पुरउरुतरदेवौकः स्थितायां च तस्यां समहमतिलघोः श्रीकरर्णदेवस्य राज्ये ॥ 2 ॥ खरससमयसोमे १३६० बन्धुभि: षड्भिरेव सममिह सुविधीनां साधने सावधानः । विमलगिरिशिरः स्थादीश्वरं चोज्जयन्ते यदुकुलतिलकाभं नेमिमानम्य मोदात् ॥ १० ॥ निजमनुजभवं यः सार्थकं श्राक् चकार विहितगुरुस पर्यः पालयन् साङ्घपत्यम् । कलसकलकलासत्कौशली निष्कलङ्कः पुनरपि षडकार्षीद् यो हि यात्रास्तथैव ॥ ११ ॥ त्रिभिः कुलकम् । मुनिमुनियक्ष १३७७ मितेऽब्दे दुर्भिक्षविलक्षदीनजनलक्षान् । वक्ष्याsनूनान्नानां दानात्स्वस्थांश्च यः कृतवान् ॥ १२ ॥ समयश्रुतिफलमतुलं स्वगुरोर्योऽथैकदाऽवबुध्य सुधीः । सकलं विमलं सततं सदागमं श्रावय मम त्वम् ।। १३ ।। For Private & Personal Use Only જ્ઞાનાંજલિ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9