Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 9
________________ वि....ष....या....नु........मः एकादशः सर्गः । ख. २, पृ. १-६१ मयणल्लाया गर्भधारणम् । दशमे मासि जयसिंहनाम्नः पुत्रस्य जन्म । बाल्यवर्णनम् । जयसिंहस्य राज्याभिषेकः । कर्णस्य स्वर्गगमनम् । देवप्रसादस्य स्वपुत्रं त्रिभुवनपालं जयसिंहहस्ते समl चिताप्रवेशः॥ द्वादशः सर्गः । ख. २, पृ. ६२-११४ राक्षसकृतोपद्रवकथनाय ऋषीणामागमनम् । राक्षसवधाय जयसिंहस्य प्रस्थानम् । युद्धवर्णनम् । राक्षसाधिपस्य बर्बरस्य तत्पनी. प्रार्थनया मोचनम् । ततः स्वगृहागमनम् ॥ त्रयोदशः सर्गः । ख. २, पृ. ११५-१६० बबरकृतमुपायनादिभिर्नुपरञ्जनम् । जनश्रुतीः श्रोतुं जयसिंहस्य निशि बहिर्निर्गमनम् । सरस्वतीसरित्तटे नागमिथुनदर्शनम् । कनकचूडो दमनकेन सह संजातं भार्यापणमूषदानेन हुल्लडं प्रति गमनेन वा पणमोचनप्रकारं चाकथयन् । कनकचूडाय कूपादूषण घटीं भृत्वा समर्पणम् । एवं तं संकटान्मोचयित्वा जयसिंहस्य स्वपुराभिगमनम् ॥ चतुर्दशः सर्गः । ख. २, पृ. १६१-२०३ अन्येास्तथैव निशि चरतो जयसिंहस्य योगिन्या सह संभाषणम् । यशोवर्मनृपं मित्रं कृत्वा कालिकाद्या योगिनीरर्चयान्यथोजयिनी त्वया गन्तुमशक्येति योगिन्या नृपं प्रत्युक्तिः । यशोवर्मनृपश्चेजीवनाशं न नश्यति मम स गुप्तिबन्धं बन्ध्यो युष्मामिस्तु रक्ष्यश्वेच्छ

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 674