________________
व्याश्रयमहाकाव्ये
न निगाद्यं न वा चर्य मद्यपाचर्यभूमिषु । नोपसर्यान्तिके चैतां वर्याचार्यस्त्रियोशिषन् ॥ १३ ॥
१३, १४. वर्या आप्तत्वेनोपेया या आचार्यस्त्रियो राजगुरुभायीस्ता एतां देवीमशिषन्नशिक्षयन् । कथमित्याह । देवि त्वयाविद्यमानं प्रमाद्यं प्रमादो यस्यास्तयाप्रमाद्यया सत्या मन्दं नीचैर्गद्यं वाच्यं तथा नीव्यधोवस्त्रग्रन्थिः श्रथं शिथिलं यम्या बन्ध्या तथा न च मद्यं मद्यपानादिनों न क्षीबीभाव्यं तथा गतिर्यानं नियम्या नियतीकार्या । अल्पं गम्यमित्यर्थः । तथा चरणौ नायाम्यौ न प्रसार्यो । तथा मद्यपी - चर्यभूमिषु मद्यपैर्मद्यपानार्थं सेव्यासु भूमिषु नै निगाद्यं न वाच्यं न वाचर्यं भ्रमणीयं तथोपसर्यान्तिके च ऋतुमतीसमीपे च न निगाद्यं न वाचर्यमिति । उच्चैर्गदनादौ हि गर्भाबाधा मत्ततादौ च छलच्छिद्राद्यनेकदोषसंभव इत्येतानि निषिध्यन्ते ॥
।
93
नीत्वानवद्य सामासान्पुण्यपण्यपदं नव । ब्रह्मक्षत्रर्यशूद्राणामर्यं प्रासूत नन्दनम् ॥ १५ ॥
१५. अनवद्यो निष्पापा सा देवी नव मासान्नीत्वातिक्रम्य नन्दनं पुत्रं प्रसूत । कीशम् । पुण्यपण्यपदं धर्मक्रयाणकस्थानमत एव ब्रह्मक्षत्रार्यशूद्राणामैर्य स्वामिनम् ॥
२ एतां चर्या.
२ ए 'शिष्य'. ३ ए ६ सी डी 'पाचार्य..
१० ए सी डी तथाप. निः पापा. १३ सी दृश्यम्. १४ ए धर्म क्र.
१ सूया.
१
वीनशि'.
५ ए 'सायो । त चाच.. ९ एणीत
[ कर्णराजः ]
३ ए द्या मा० .
४ बी सी 'सूद्रा.
माद्यो य'. ७ए न न गा. ११ ए निषेध्य १५ ए "मर्थ स्वा".
४ए नाम क्षी.
८ डी न १२ बी द्या